SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailassagerul Gyanmandit चरित्रमा वर्धमान-31 पद्मसिंहोऽपि पुत्रस्य । रणमसानिधस्य च ॥ मुद्रिकाणां त्रिलक्षाणां । वीवाहे कृतवान् व्ययं ॥७॥ अमरसागरसूरिवरस्य च । कविवरस्य सुसूरिपदार्पणे ॥ सपदि सूरिवरस्य समाझ्या। प्रमुदितौ ॥११०॥ निजचेतसि बांधवौ ॥ ॥ हिलक्षमुधिकाणां तो।श्रेष्टिव? च चक्रतुः ॥ व्ययं साधर्मिकोछार -पूर्वकं शुनमानसौ ॥१०॥ युग्मं ॥ कौशांबीति पुरा यस्याः । ख्यातं नाम महीतले ॥ सां. प्रतं विद्यते भद्रा-वतीति विश्रुता हि सा ॥ ११ ॥ पुरा संप्रतिभूपेन । कारितं तत्र मंदिरं ॥ श्रीमत्पार्श्वजिनेशस्य । भव्यं जव्योपकारकं ॥ १२ ॥ (तेवी रीते ) पद्मसिंहशाहे पण रणमलशाह नामना (पोताना ) दीकराना विवाहमा त्रण लाख मुद्रिकानो खर्च कर्यो. का॥८ । बळी पोताना हृदयमा हर्ष पामेला एवा, अने उत्तम शेठ एवा ते बन्ने भाइओए आचार्य महाराज श्रीकल्याणसागर५ सूरिजीनी आज्ञाथी (आ चरित्रना रचनार) महाकवि श्रीअमरसागरसूरिजीने श्रेष्ट सूरिपद आपवामां तुरत वे लाख सोनामोहोरोनो खर्च शुभ चित्तथी साधर्मिकोनो उद्धार करवापूर्वक कर्यो. ॥९॥१०।। पूर्वे पृथ्वीमा जे नगरीनु कौशांबी एवं प्रख्यात नाम हतुं, ते नगरी हालमां भद्रावती एवा नामथी विख्यात छे. ॥ ११॥ पूर्वे संपति नामना राजाए त्या सुंदर अने भव्यजनोपर ४ा उपकार करनारुं श्रीमान्पार्श्वमभुर्नु मंदिर कराव्यु हतुं. ॥ १२ ॥ STORE ॥१२०॥ For Private And Personal Use Only
SR No.020877
Book TitleVardhaman Padmasinh Shreshthi Charitam
Original Sutra AuthorN/A
AuthorAmarsagarsuri
PublisherShravak Hiralal Hansraj
Publication Year1924
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy