SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्म त्ववर्णनात् तस्यराजचिन्हमूतमुकुटधारणमुचितं मंदिरमपिसुधाधवलं मुकुटाग्रवदुल्लसत्कलशं शिखरबद्धं हीरकमुकु टमनुकरोतीतियुक्तंतत्रतत्वसंभावनं तं श्रीमदाचार्यमुपयामीतिपूर्वेणान्वयः कथंभूते गिरिराजमस्तके यत्रव्रततिततिः लतापंक्तिः पुष्पिताना पुष्पितानिसंजातपुष्पाणि अग्राणियस्यास्तादृशीसतीनित्यपरिभाति सर्वदामंदिरम मितः शोभते नित्यमित्यनेनविकासादौऋतुसूर्यादिसंसर्गानपेक्षत्वलतानांध्वन्यते बृहद्वामनपुराणेउत्तरखिल्ये यत्र। cERREDul मुररिपुमगराजमस्तकेतन्मुकुटमिवोल्लसदश्यमंदिरंयः // व्यजुषतविरचय्ययत्रनित्यंवततितति:परिभातिपुष्पिताया // 41 // गोवर्द्धनोनामसुनिझरदरीपुतः रत्नधातुमय श्रीमानसुपक्षिगणसंकुलइन्यादिष्वत्यलौकिकत्वेनवर्णितेतस्मिन्नेतदसंभा वनानुदयात् पूर्वदिग्विजयेयदागोवर्द्धनधरसमागमोजातस्तदातु सिद्भूपांडेप्रतिभिः कारितेतात्कालिकस्वल्पसेवानि / बाहकेलघुन्येवमंदिरेजगवंतस्थापितवंतः अथदिग्विजयादिकार्यसमाप्तयनंतरंतुप्राच्यदेशवासिनस्वसेवकंपूर्णमल्लास्यक्ष 1. पर्युपसर्गाोयं. For Private and Personal use only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy