________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो DounuMDurna पवदवतारप्रयोजनत्वेनोक्ता तत्रैवंसंदेहः भूमारहरणस्यैवसर्वत्रप्रयोजनत्वेनकथनात्कथमेतदेवावतारप्रयोजनमिति तं टीका B वारयितुमाहुः जगतीति जगतीपृथ्वी अपदेशोव्याजःसमग्रजगल्लयस्यापीच्छामात्रणशक्यत्वेभारदृतिमात्रायावतारायो गात् इदश्रीभागवतेप्रथमस्कंधेपृथास्तुतौस्पष्टं एवंसत्यपिसाक्षादैश्वर्यंकेचिदासुरानास्तिक्यात्स्ववद्धिजाड्यननमंतीति तत्रकारणमाहुः गोपवेषइतिप्रथमंगोपस्यआभीरस्यततोमथुरागमनानंतरंराज्ञश्चवेषइववेषोयस्यसः गोशब्दस्यभूमिपर्या यत्वात् गोपशब्दो राजवाचकोपि भवति वस्तुतस्तु वेषमात्रमिदं अतोबहिर्दृष्टयातेवाम्यंतीतिभावः अतएवागव तापि अवजानंतिमांमूढाइति तेषां स्वरूपानादरमुक्कामानुषर्षी तनुमाश्रितमितिपरमावाज्ञानेहेतुरुक्तः अथवा तात्वि कनित्यलीलास्थंपुरुषोत्तमस्वरूपमेवगोपवेषपदेनोच्यते गोपवेषमनाभं गोपवेष पुरुषोमेतदाविर्बभूवेत्यादिश्रुतिभ्यः / तेनात्रावतारेमूलभूतस्वरूपादनतिरेकएवेतिज्ञापितं एतादृशः शरणंरक्षितात्त्वितिस्वंस्वांश्चप्रत्याशीः आशिषिलोट् शर गृहरक्षित्रोरित्यमरः अत्रबहूनांश्रीतार्थानांनिबंधनात् शब्दप्रमाणालंकारः लक्षणंत्वाहालंकारदीपिकापरिशेषप्रकरणे आशाधरभट्टः श्रुत्यादिवाक्यविन्यासान्निश्चयः शब्दइष्यतइतिनचसाक्षाद्वाक्यविन्यासाभावान्नसइतिशंक्यं कुदलयानं दोदाहते विवृण्वतादोषमपिच्युतात्मनात्वयैकमीशंप्रतिसाधुभाषितं यमामनंत्यात्म वोपिकारणंकथंसलक्ष्यप्रावोभवि ष्यतीतिकुमारसंभवश्लोके योब्रह्माब्रह्मणउज्जभारप्राणेश्वरकृत्तिवासाः पिनाकीतिश्रुतेरर्थमात्रोपनिबंधनेपि तदलंका LBURRRRRRRRRR For Private and Personal Use Only