SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व•स्तोमवतोऽपरिच्छन्नमैश्वर्यदूषयतामितियावत् एवमुपाधिनिरूपणं शांकराणांद्वैतार्थ भास्कराणांदुग्धांयुक्त शिक्षोय सखंडनमयावेदांतचिंतामण्यादिषु प्रपंचितमितिनेहोच्यते कीदृशानां तेषां गिर्युत्कटानां मिरिवाग्विषपेज्छतानां / // 35 // केनाप्यपराजय्यानामितियावत् एषां पक्षं अभिमतशास्त्रार्थयोव्यतक्षत् विशेषेणतनूकृतवान् यद्वा तदभिमत सिद्धांतनिराकरणेन तेषांपक्षवलं तनूकृतवान् पक्षोमासा केपार्श्व गृहेसाध्यविरोधयोः केशादेःपरतोदेवलेस। पक्षव्यतक्षघउपाधिसाधिनांसद्ब्रह्मसारोद्भवतोबुधाग्रणीः // गियुत्कटानांशत कोटितोऽवतात्सल्लोकपालोगुरुवल्लमोहरिः // 29 // खिसहाययोः चुल्लीरंधेपतत्रेचेतिमेदिनी तक्त्वमूतनूकरणे केनव्यतक्षदित्यतआहुः सद्ब्रह्मसारोद्भवतःशतकोटि तइति सार्वविभक्तिकस्तसिः सनित्यं अकृतकं यत्ब्रह्मवेदः वेदस्तत्वंतपोब्रह्मेतित्रिकांडी तस्ययतसारोनिष्कृष्टार्थः / / बलवातस्माद्भवंतीतितथाताभिः तसिलादिष्वाकृत्वसचइतितसिवद्भावः शतकोटितःशतमनेकाःकोटयउत्कर्षाविका दयुक्तयोवा कोट्युत्कर्षाटनीसंख्येत्यभिधानचिंतामणिः कोटिशब्दस्यविवादयुक्तिपरत्वंतुकोटिकमाऽयं अनेनेत्यकोटि // 35 // For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy