SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो BARELLLLLLLLLLLLERRRRRRREEEEE तरं यद्वा स्नानसुवर्णस्पद्विजेभ्योदानानंतरं अंघिनिहितात् चरणयोःसमापतात् नतुदक्षिणावद्धस्तेदत्तात् अनेनरा टीका आचार्याज्ञानुसारित्वंदैन्यातिशयश्चव्यज्यते पदाधिश्वरणोस्त्रियामितित्रिकांडी द्रविणनिवहात्स्वर्णमुद्रारुपद्रव्यसमू हात् सकाशात् मुनिपरिमिताः सप्तसंख्याकाः देवीः देवस्यागवतःसंबंधिनीः तत्कार्ययोग्याइतियावत् द्वौतसगौलोकेऽस्मिन् देवआसुरएवचेत्यादिवचनेभ्यो देवासुरत्वविभागस्य जड़ेष्वपिसत्वात् मुद्राः स्वर्णमुद्राः ततोमुद्रायोद्राङ्मुनिपरिमितामेरुशिखरमझादाप्तोदैवीर्द्रविणनिवहादंघ्रिनिहितात् // उरीकृत्योपेतंनृपमपिविधायात्मशरणंप्रभुःपाछुत्पेष्ठपदिशतुमुदंविठ्ठलपदं // 26 // द्राक् शीघं उरीकृत्यस्वीकृत्य ऊरीकृतमुररीकृतमित्यमरोक्तौ उरीकृतंऊरीकृतमित्यपिइत्यमरविवेककृताब्याख्यातं द्रागित्यनेन महत्यपिराशौ स्वल्पतराणामाप सप्तानां देवत्वपरीक्षापूर्वकमन्वेषणे विलंबाभावकथनादैश्वययज्यते तथाउपेतं स्वस्पवैष्णवत्वसिद्धयेपुर प्राप्तंउपसन्नमितियावत्नृपमाप कृष्णदेवाख्यंराजानमाप अपिशब्दःपरिकर स्यसमुच्चायकः आत्मशरणंविधाय अष्टाक्षरोपदेशेनआत्मास्वएवरक्षितायस्यैतादृशंकृत्वा अथवागौणश्चेन्नात्मशब्दा॥३१ 1 पुत्रामामादे राजपरिकरस्प. SEARRRRRRRRRRRRRRRBtee SREBBRES For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy