SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्ट व०स्तो दर्पणे पदार्यानांप्रस्तुतानामन्येषांवायदाभवेत् एकधर्माशिसंबंधःस्यात्तदातुल्ययोगितति धर्मोगुणक्रियारूपइतिव्या / टीका ख्या अकारमात्रेण दतइतिव्याख्यानेतु कृपणस्यकृपाणस्यचकेवलमाकारतोजदइत्यादिवट्यतिरेकः लक्षणत्वाहदंडी // 29 // शब्दोपात्तेप्रतीतेवासादृश्येवस्तुनोर्द्वयोः तत्रयनेदकथनंव्यतिरेकासकथ्यतइति अतिरुचिरावृत्तं चतुग्रहरतिरुचिराजमौ / स्जगाइतितल्लक्षणात् // 23 // अथवैष्णवविबुधैर्जयध्वनिःकृतइतिवणयंतःस्वयमपिवंदंते वंदेविअमिति विझुनिग्रहा वंदेवि यद्वचनाहतेद्राग्ध्वस्तेबुधैायिमतेवितेने तजेतुकामैर्जयगीर्यथोच्चैःमागिंद्रवजाहतइंद्रशत्रौ // 24 // नयहादौसर्वत्रसमर्थश्रीवल्लवंदे कीदृशंविfमायिमतेमायावादसिद्धांते यद्वचनैःआहते तिरस्कृते ततएवद्राकशीघ्रध्वस्ते / प्रमाणशून्यतयानिर्मूलपायताप्राप्तचसति तत् मायिमतं जेतुकामैः प्रथमतएवतज्जिगीषावद्भिः बुधैः वैष्णवविद्वद्भिः जयगीः जयजयेतिरूपा जयस्यप्रतिपादिका वाक् उच्चैः वितेने चक्रे तमितिशेषः अत्रदृष्टांत यथेत्यादि यथापा श्रीमदाचार्यकर्तृकेण मायावादखंडनेन रामानुजादिसर्ववैष्णवानास्वतोजयसिद्धचनंतर, रस्टर 288233 For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy