SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir awara33000seases | घनोमेघःसइववपुर्यस्पतं पूर्वोक्तैवोपमा नवत्वंतुधर्मोनभवतिश्यामत्वस्यतत्वेनाभिप्रेतत्वात् उक्तंचकुवलयानंदे वो पमानधर्माणामुपमावाचकस्यच एकद्वियनुपादानाद्भिन्नालुप्तोपमाष्टधति दंडिमतेनत्वियंवस्तूपमापिभवति यथोक्तंते नैव राजीवमिवतेवनेत्रेनीलोत्पलेइव इयंप्रतीयमानैकवर्मावस्तूपमैवसेति तयाकुटिलोत कुटिलाःप्रकृत्यावक्रायेक चाकेशास्तैलसत् स्मेरंमंदहासयुक्तंचवक्रंमुखंयस्यतं त्रिपदोबहुव्रीहिः अर्थात्यन्मुखंबालस्वभावात्कुटिला केशाः | कीडतकंजनेत्रनवघनवपुषबहिषश्चकवालेस्वंपादालंधयंतंकुटिलकचलसत्स्मेरववि लोक्य // यमातादिव्यतूर्येप्रणिनदतिमुदंवह्निदत्तायनांकेकृत्वालंपापपत्यास्नुतकुच कलशाऽप्राकृतःपातुपोतः // 10 // | आवृण्वंति स्मेरमित्यत्रनमिकंपीत्यादिनास्मिडोरः किंचस्वमात्मीयंपादाजंचरणरूपंकमलं आरुण्यादिधर्मसाम्यात् तद्धयंत हस्ताभ्यामेकंचरणमुन्नमय्याकृष्यतदगुष्ठंचूषंतमित्यर्थः अत्रविषयीभूतस्यानस्पस्वतोमनुष्याचूषणीयत्वेपि पदरूपविषयतादात्म्येनचूषणाख्यक्रियार्थत्वापादनात्परिणामोलंकारः लक्षणंतुचंद्रालोके परिणामःक्रियार्थश्चेद्विषयी 221RENER6939 For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy