SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BBBBBBBBBBBBBBBET कासंक्षेपस्तु श्रीमल्लक्ष्मणभट्टाआंध्रदेशेरवंशकाकरवारग्रामवासिनः शततमसोमयज्ञपरिसमाप्य पूर्ववृत्तांतानुसारेण स्वगृहे भगवदवतारंभाविनंजानतः भगवत गर्ने प्रविष्टं विदित्वा स्वप्ने संजोततदाज्ञया सपत्नीका यात्रार्थ निर्गताः प्रयामतीर्थे स्नानदानादि विधाय ततो वाराणसींगतवंतः तत्रकंचित्कालंनीत्वायवनोपद्रवात्पुनःस्वजनपदंजिगमिषं तोमध्येमार्ग तंपत्नीगर्भपरमपुण्येचंपारण्ये तत्रैवशमीशावितलशरण्यंविधाय ततोनातिदूरेचौंडाख्यनिगमेनिगमय्य तां रजनी निशम्यांतोपद्रवांकाशीप्रभातेततएवप्रतिनिवृत्तायावत्तदेवस्थलमायातास्तावत्सुतस्नेहातिशयात् विलोच नविगलदश्रुकलाकुलाजनयित्रीतत्रैवतस्तलेबहलवीतिहोत्रज्वालाबलीवलीढाखिलदिशमहत्कंडमकरोन्नेत्रपात्रं तत्ररम माणस्वशिशुकंच ततोवन्हिनावम॑निवितीर्णसति तंसामोदंसमादायस्वोत्संगमंडयामास तदानीभगवदवतारचिन्हा न्यासन सर्वाणीति पारंपरिकप्रबंधेभ्योऽवगम्यते तदेवदर्शयति योबालइत्यादिना योऽग्रेश्चमंडलेबालःसन् शिशत्वमा लक्ष्मणभट्टात्पूर्वपुरुषगणनायां पंचमेन यज्ञनारायणभट्टेन क्रियमाणे सोमयागे अनिकुंडात्त्वद्वशे सोमयागशतकोत्तरं भगवदवतारोभवितेसशरीरवागा सीत् अयमेवपूर्ववृत्तांत : ततो यज्ञनारायणेन द्वात्रिंशत्सोमयागाः कृताः तत्सुतेन गंगाधरभट्टेन अष्टाविंशतिः तन्मनुना गणपतिभनत्रिंशत् तत्पुत्रेण बलभभडून पंच तदात्मननपा वक्ष्मणभटेनच पंचेतियातक जातं // 2 गर्भवत्तिनो मम इहाऽवतारो न भविता उत्त: का सपत्नीको गच्छेत्येवरूपपा || अथर्वगुणोपेत:काल :परमशोभनइत्यादि श्रीभागवतादिश्चमोकामि Baramaaaaaaaaaaaaaaaaaaaaa For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy