SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |चंद्रस्तु समुद्रादुत्पन्नो नतु समुद्रस्तस्मादिति भेदः वस्तुतस्तु अच्युतस्य भगवतो रसो भक्तिस्तद्रूपोंऽशोधिः अपारशक्ति रितियावत् अन्यच्च अहर्निशं अहनि रात्रौच प्राजिष्णुर्दीप्तिशील: चंद्रस्तु निशायामेव नत्वहनीति व्यतिरेकः किंच चंद्रस्तु अंबरे अयंतु भुवीत्यपिछेदः वर्तमानइतिशेषः शुवित्राजिष्णुरितिवान्वयः अत्र लक्ष्मणसिंधुतइति रूपकं लक्ष गंतु काव्यादरों उपभैव तिरोजूतोदारुपकमुच्यतइति तत्रापि विरुद्धरुपकमिदं चंद्रविरुद्धधर्मवर्णनात् उक्तंचालंका रशेखरे विरुद्धंच समस्तंच व्यस्तं रूपकरूपकं श्लिष्टंच रुपकं तस्मात्संक्षेपात्पंचधा स्मृतमिति लक्षणमपि तत्रैव | | यत्रोपमानबिरुद्धोऽर्थस्तद्विरुद्धमिति देवेश्यः सुधादानरुपकारणसत्वेपि कलाक्षयाजावकयनाद्विशेषोक्तिः लक्षणंतु काव्य प्रकाशे विशेषोक्तिरखंडेषु कारणेषु फैलाऽवचइति इहकारणेष्विति बहुवचनमविवक्षितं हृदि स्नेहक्षयो नाभूत्स्मरदीपे | ज्वलत्यपीति कुवलयानंदाद्युदाहरणेषु तथाऽदर्शनात् इयंचानुक्तनिमित्ता क्षयाभावनिमित्ताकथनात् उक्तंच साहित्यद र्पणकृता सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधेति तथेत्युक्तानुक्तनिमित्तत्वादिति व्याख्यानं कृष्णांतरालत्वाऽक लंकित्वयोर्विरुद्धयोरेकाश्रयत्वनिरूपणाद्विरोधोप्यलंकारः उक्तंचालंकारशेखरे विरोधो द्विविधइत्युपक्रम्य द्वितीयस्तु यथा श्रुतेविरोधसंधानेऽपियत्राभिप्रेतमासाद्याविरोधः अयमेव विरोधाभासउच्यतइति अकारणादपिस्मरणात्तमोनाशरूपका 1 पयाविकतानामपितैलवर्तिज्योतिषांसहयप्रकाशकवं 2 फलानुक्तिः 3 प्रकृते स्मरदीपञ्चलनरूपकस्यैवस्नेहक्षयकारणस्योपादानदर्शनात् // BBBB BBBBBBBBBBBBBBBBBBBBBBBBBBBBBaaaaaa For Private and Personal use only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy