SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व०स्तो. RememenERE आतोयुक्चिण्कृतोरितियुक् उपसर्गपूर्वत्वादातोऽनुपसर्गेकइतिनकः हंसः स्यान्मानसौकसि निर्लोभनपविष्ण्वर्कइति टीका आमोदोगंधहर्षयोरितिच मेदिनी इह पदांगोजमित्यत्र प्रथमसमासे अनुनयादरुपकं विषयिभूतस्यांसोजस्याभेदेन है विषयस्य चरणस्य रक्तिममार्दवादिधर्मस्फोरणाया रंजनात् यथोक्तं कुवलयानदे विषय्योदतादूप्यरंजनं विषयस्य | यत् रूपकं तत्रिधाधिक्यन्यूनत्वानुभयोनिभिरिति तच्च श्लिष्टविशेषणकत्वाच्छ्रिष्टरुपकं भवति यथाह दंडी राजहं सोपोगाई भ्रमरपार्थ्यसौर सखि वक्रांबुजमिदं तवेति श्लिष्टरूपकमिति द्वितीयसमासेतु वाचकलुमोपमैव लि विशेषणेषु धर्मानंगीकारेतु धर्मवाचकलुप्तास्तु इयमेव विशेषणयोः श्लिष्टत्वाच्छ्रेषोपमेति दंडिमतं यथाह सएव शि शिरांशप्रतिस्पर्धि श्रीमत्सुरभिगंधिचअंगोजमिव ते वऋमितिश्लेषोपमा स्मृतेति हसालीतिविशेषणेतु शब्दश्लेषस्यापि | | सत्वात्समानोपमापीह अति उक्तंच तेनैव सरुपशब्दवाच्यत्वात्सासमानोपमा यथा बालेवोद्यानमालेयं सालकानन शोभिनीति एतव्याख्याने अर्थश्लेषमूलकत्वे श्लेषोपमा पूर्वमुक्ता शब्दश्लेषमूलकत्वेतु समानोपमेत्यनयोइँद इति प्रेमचंद्रः ममतु उपमानोपमेययोबीलामाले इत्यादि सरूपवाच्यत्वएव समानोपमेति दंड्याशयः प्रतिज्ञात्ति तथास // 8 // तीहलेषोपमैवास्तु श्रीवल्लापदांसोजमित्यस्य श्रिया लक्ष्म्या बल्ल प्रियं पदं स्थानं तादृशंच तदंशोजचेति कम धारयेण कमलपक्षेपि अर्थः संगच्छते तस्याः पद्मालयस्वात् तथासति प्रकृताप्रकृतयोः श्लेषोयं // 5 // Baaaaaaa 2008 For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy