SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व०स्तो. चार्यइतीरितइति एवमन्यत्रापि आचिनोतिहिशास्त्रार्थानाचारेस्थापयत्याप स्वयमाचरतेयस्मात्तस्मादाचार्यईरितइति टीका सांगोपमालंकारः // 70 // एवंक्षमापयित्वात्रस्तोत्रेप्रेक्षावत्प्रवृत्यर्थफलंप्रदिदर्शयिषवस्तद्यदारंभे एनोविनष्टिःपरम स्यतुष्टिरितिद्विविधमुक्तं तदेवात्रक्रमाच्छ्लोकद्वयेनप्रदर्शयंति स्तोत्रस्पेत्यादि अस्यश्रीवल्लभस्तुतिरत्नावल्लयभिस्यस्य / स्तोत्रस्य पाठेति पाठः कीर्तनं श्रवणं पदवाक्यशक्तितात्पर्यनिर्धारः आदिशब्दात्स्मरणंच तेभ्यो हेतुभ्यः मर्त्यस्ये // 78 // 20000000000000000000 स्तोत्रस्यपाठश्रवणादितोस्यमय॑स्यपापानिपलायितानि // सयोभवत्येवयथावनस्यत्रस्ताहरेर्गजनतोमृगायाः // 71 // Besedettesesetezasiadaszeroudedes1 ति जात्यभिप्रायेणैकवचनं तेन मनुष्याणांपापानि बहुवचनेनकायिकादि दादनेकविधान्यपि तानि सद्यः तत्कालं पलायितानि भवत्येवेत्यवधारणं उपसर्गस्यायतावितिपरोपसर्गावयवरेफस्यलत्वं तत्रोपमानं यथा हरेः सिंहस्यगर्जनात् त्रस्ता वनस्य संबंधिनः मृगादयः श्वापदाः पलायंते तथेत्यर्थः तस्माद्भारतसर्वात्माभगवानहरिरीश्वरः श्रोतव्यःकी। तितव्यश्वस्मर्तष्यश्चेम्छताऽअयं तथा नाम्नोस्तियावतीशक्तिः पापनिहरणेहरेः तावत्कर्तनशक्नोतिपातकंपातकीजन c000000 For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy