SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kallassagarsur Gyanmandir 2800amer 8000000000 0000000pmea महान्तं प्रबलदवाग्निशमनक्षममितिमेघविशेषणम् अस्मिन्श्लोकेगुरुपदोपादानान्मुख्यतयास्वशिष्यचित्तगता पाखंड धर्मकतनातिभक्तिप्रतिपादनैर्वारितेतिज्ञायते वादनिरासस्येहपूर्वसुनिरूपितत्वात् अत्रउपधादिषु दवानलत्वाद्यारोप पर्वकंआचार्येषुमेघत्वारोपात्सकलरूपकमलंकारः उक्तंचदंडिनातामांगुलिदलश्रेणिनखदीधितिकेसरम् ध्रियतेमूर्धिभूपालै वच्चरणपंकजम् अंगुल्यादौदलादित्वंपादेचारोप्यपद्मताम् तद्योग्यस्थानविन्यासादेतत्सकलरुपकमिति तच्चश्लेषगर्भ : हरिभक्तीत्यादौश्लेषसत्वात् वैतालीयंवृत्तम् लक्षणंतु षड्विषमेऽष्टौकलास्ताश्चसमेस्युना॑निरंतराः नसमात्रपराश्रिताकला वैतालीयेतेरली गुरुरिति // 59 // ननुइत्यंनिराकृतापित्रान्तिः सद्वस्तुमात्रपतिकूलतयाकलिकालेनपुनरुत्पाद्येत अतः कयं सर्वाशेनतन्नित्तिरित्याशक्य अगवद्गुणकथया कालबाधामप्याचार्याएवनिगृहंतीत्याशयेनाहुः कलीति कलियुग रूपेणतज्जन्यक्लेशरूपेणवाभयमोहादिहेतुत्वात् कुंडीलनाभुजंगेन कुंडलीगूढपाच्चक्षुःश्रवाःकाकोदरःफणीत्यमरः दष्टाः कृतदंशाः ये जनाःजन्ममरणशालिनोजीवास्तान् ललितेत्यादि ललिता निवृत्ततषरित्यायुक्त्यासर्वमनोहरा याअच्युतस्य / अगवतः केलीनां सर्गविसर्गादिभेदेन दशविधानां बाल्यचरितादीनां च लीलानांकथास्तद्रूपममृतम् अलं पर्याप्तं परि पाय्य परितःपाययित्वा अजिजीवत पुनर्जीवितानकरोत् अत्र भाजनासेत्यादिनाउपधाहस्वविकल्पाद्दीर्घोपधत्वं ललितामनोहरा अच्युता अविहताश्चकेलयोयस्पतस्पहरे कयेतिवा तस्यैवसर्वमनोज्ञाऽप्रतिहतक्रीडत्वात् लोकेपि For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy