SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व० स्तो सो. तपासवते परस्मैपदमविरुद्धम् सकलसिद्धिदासेवतां सेवांशुक्तिमुक्तिदेत्यादिवत् अथद्रुमाणांजडत्वादुपमेयोपितथा टीका त्वंसंभाव्यतेतितव्युदसितुमाहुः चिदानंदस्वरूपमिति चिदानंदात्मकं नतुवृक्षवत्सदंशमात्रविशिष्टं अगवताहिसृष्टिकाले एकोऽहंबहुस्यामितिबहुत्वइष्टेशुद्धाद्वैतेस्वात्मनि दात्यंताभावान्दविनाबहुत्वासंभवात्तत्सिद्ध्यैस्वरूपभूतसच्चिदानंदेश्य. // 54 जडाःजीवाःअंतरात्मानश्चेतित्रिविधानंशानाविर्भाव्यतत्रोत्तरोत्तरांशास्तिरोभाविताः तिरोसानीतिपुरुषविधब्राह्मण तेः अतोजडेसदंशःप्रकटःइतरावाच्छन्नौ जीवेत्वानंदस्तिरोहितःपूर्वीशौस्पष्टौ अंतर्यामिणित्रयमपिस्पष्टमितिविवेकः 18| सदादीनांस्फुटलक्षणंतुमदीयेवेदांतचिंतामणों सन्नामविद्यतेचिच्चचैतन्येनप्रकाशते आनंदाप्रियतातीवेत्येषांप्रत्यक्ष लक्षणमिति एवंकृतेपिवास्तविकोदस्तुशुद्धाद्वैतचंद्रोदयेमाध्वनिरासाकरणेनिराकृतोमयेत्यलंपासांगकोल्लेखेन प्रकृत मनसरामः एतेनसच्चिदानंदरूपत्वात्पुरुषोत्तमत्वमुक्तं भवति किंच सकल्पद्रुस्तुस्वर्गएवायंतु ब्यपीत्याधिक्यम् कल्पत क्षादाधिक्यमेवप्रपंचयन्ति स्मृत्येत्यादिना यःअक्षय्यार्थचतुष्कद: क्षेतुमशक्यान्धर्मार्थकाममोक्षाख्यांश्चतुरःपुमथान्द दातीतितथा क्षय्यजय्यौशल्यार्थइतिवार्तिकेनायादेशनिपातः सुरद्रुस्तुत्रिवर्गमेववितरति तमपिनश्वरं किंचयःसुम जनसां विदुषां शुद्धचित्तानांवा चूडामणिः शिरोरत्नं तद्वन्मर्द्धन्यइत्यर्थः एतेनप्रथमपुरुषार्थसंपत्तिर्दर्शिता चित्तशद्धर्धर्म कार्यत्वात् धर्मश्चात्रागवद्दास्यरूपोमुख्यतयाज्ञेयः द्रुमस्यतु सुमनसःपुष्पाणिचूडामणयोभवन्ति उपरिविकस्वरत्वात For Private and Personal Use Only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy