SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kallossagarsuri Gyanmandir aumaases mmssssssssss कूलइसिपाठेत्तुयमुनातीरइत्यर्थः किंते तस्मिन् लतेत्यादि लतानांवल्लीनांवातैःसमूहैः श्लिष्टाः आलिंगिताः भ्रमरकुलै श्वघुराः झंकताः अनेनकुसुमितत्वमशिव्यज्यते घुषिरविशब्दनेइतीनिषेधः विशब्दनमभिप्रायाविष्करणं तद्भिन्नार्थइ त्यर्थः तादृशाद्रुमवराः यस्मिन् तत्तथातस्मिन् वरपदंकुवृक्षव्यावर्तनाय बृहद्वामनपुराणेउत्तरखिल्पेब्रह्मऋग्वादिसंवादे पत्रवृंदावनंनामवनंकामदुपद्रुमैरित्यादौतथादर्शनात् अतएव निर्दोषे / / अत्रवृक्षाणामनेकलतालिंगितत्वदर्शनेनाग 8 वतोऽनेकस्त्रीसाहित्येनविलासेच्छोद्बोधः भ्रमरझंकृतत्वदशनेनवेणुगीतोद्बोधः मन्मनादिसाम्यस्फूर्तिश्चेतिद्योत्यते इमु लतावातश्लिष्टभ्यमरकुलघुष्टद्रुमवरेशुभेदारण्येकलितमुरलीगीतवशगैः॥ मुदागोपीवदैविविधरसभावोत्पुलकितैर्वितन्वंतनत्यगिरिवरअनौमिललितं // 2 // Bद्दीपनं यदाहारतः ऋतुमाल्यालंकारैः प्रियजनगांधर्वकाव्यसेवानिः उपक्नगमनविहारैःशृंगाररसः समुद्भवतीति कृष्णा कूलइतिपाठेतुजलविहारादिलीलोपयोगिकमलमरालाद्युद्दीपकंचसंगृहीतवेदितव्यं उक्तंचबृहद्वामनपुराणे तत्रैव पनि मसपानीयाकालिंदीसरितांबरा रत्नबद्धोजयतटीहंसपद्मादिसंकुलेति कीदृशैर्गोपीचंदैः कलितति कलितंभगवताकृतंय |न्मुरख्याकरणभूतयागीतंगानं आवेक्तः तद्वशगैः तथा विविधेति क्रीडारंज्ञानंतरंचविविधाः संचारिसात्विकादिदेनाऽने सुरते कहियोषु पच देशीयभाषया / दंपत्योर्जल्पितं मंदं मन्मनं तद्विदुधा इति बारावली For Private and Personal use only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy