SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -121 : ११.२] दिव्ववज्जा 118) न महमहणस्स' वच्छे मज्झे कमलाण नेय खीरहरे। ववसायसायरे सुपुरिसाण लच्छी फुडं वसइ ॥ १२॥ 119) तद्दियहारंभवियावडाण मित्तेक्ककज्जरसियाणं । रविरहतुरयाण व सुपुरिसाण न हु हिययवीसामो॥ १३॥ ११. दिव्ववज्जा [ दैवपद्धतिः] 120) अत्थो विज्जा पुरिसत्तणं च अन्नाइ गुणसहस्साई । दिव्वायत्ते कज्जे सव्वाइ नरस्स विहडंति ॥१॥ 121) सत्थत्थे पडियस्स वि मज्झेणं एइ किं पितं कज्जं । जंन कहिउं न सहिउँ न चेव पच्छाइउ तरइ ॥२॥ हृदयैः कार्यारम्भाः प्रारब्धाः कथं चिरकालं निष्फला भविष्यन्ति । अपि तु तत्क्षणादेव फलिष्यन्ति ।। ११७ ।। ___118) [न मधुमथनस्य वक्षसि मध्ये कमलानां नैव क्षीरनिधौ ।। व्यवसायसागरे सुपुरुषाणां लक्ष्मीः स्फुटं वसति ॥] लक्ष्मीन मधुमथनस्य वक्षसि वसति, न कमलानां मध्ये, नैव क्षीरनिधौ। स्फुटं व्यवसायसागरे सत्पुरुषाणां व्यवसाय एव सागरस्तत्र वसति ।। ११८ ।। ____119) [तदिवसारम्भव्यापूतानां मित्रैककार्यरसिकानाम् । रविस्थतुरगाणामिव सुपुरुषाणां न खलु हृदयविश्रामः ।।] तदिवसारम्भविशेषव्यापूतानां मित्रैककार्यरसिकानां सत्पुरुषाणां न खलु हृदयविश्रामः । केषामिव । र विरथतुरंगाणामिव । यथा सूर्यस्यन्दनसंप्रसक्तानाम् ( तुरगाणाम् ) अहर्निशं परिभ्रमतां विश्रामो नास्ति । तेषामपि किंविशिष्टानाम् । मित्रः सूर्यः, तस्यैककार्यरसिकानाम् ।। ११९ ।। 120) [अर्थों विद्या पौरुषं चान्यानि गुणसहस्राणि । दैवायत्ते कार्ये सर्वाणि नरस्य विघटन्ते ।। १२० ॥] 121) [ शास्त्रार्थे पतितस्यापि मध्येनैति तत् किमपि कार्यम् । यत्न कथयितुं न सोढुं न चैव प्रच्छादयितुं शक्नोति ।। ] स्वस्थार्थे पतितस्याफि 1 BCJ: ण हु महुमहसस For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy