SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -113 : १०.७] साहसवज्जा 109) थरथरइ धरा खुम्भति सायरा होइ विम्हलो' दइवो। असमववसायसाहमसंलद्धजसाण धीराणं ।। ३।। 110) अगणियसमविसमाणं साहसतुंगे समारुहंताणं। रक्खइ धोराण मणं आसन्नभयाउलो दइवो ॥४॥ 111) तं कि पि कम्मरयणं धीरा ववसति साहसवसेणं । जं बंभहरिहराण वि लग्गइ चित्ते चमकारो॥५॥ 112) धीरेण समं समसीसियाइ रे दिव्व आरुहतस्स। होहिह कि पि कलंक धुव्वंतं जं न फिट्टिहिइ ॥ ६ ॥ 113) जह जह न समप्पइ विहिवसेण विहडतकज्जपरिणामो। तह तह धीराण मणे वड्ढइ बिउणो समुच्छाहो ॥ ७॥ 109) [ कम्पते धरा क्षुभ्यन्ति सागरा भवति विह्वलं दैवम् । असमव्यवसायसाहससंलब्धयशोभ्यो धीरेभ्यः ॥] धीरेभ्य एवं भवति । कथमित्याह । धरा पृथ्वी थरथरायते कम्पते । क्षुभ्यन्ति सागराः। भवति विह्वलं दैवम् । किंविशिष्टेभ्यो धीरेभ्यः । असमव्यवसायसाहसवद्भयः. 110) [ अगणित समविषमाणां साहसतुङ्गे समारोहताम् । रक्षति. धीराणां मन आसन्नभयाकुलं दैवम् ।। ] ____111) [ तत्किमपि कर्मरत्नं धीरा व्यवस्यन्ति साहसवशेन । यद् ब्रह्महरिहराणामपि लगति चित्ते चमत्कारः ॥ ] तत् किमपि कर्मरत्नं धीरा व्यवस्यन्ति साहसवशेन, यद् ब्रह्महरिहराणामपि चित्ते चमत्कारों लगति ।। १११ ।। 112) [ धीरेण समं समशीषिकायां रे दैवारोहतः । भविष्यति कोऽपि कलको धाग्यमानो यो न यास्यति ॥ ] रे देव, धीरेण समं समसीसियाए स्पर्धया आरोहतस्तव कोऽपि कलको भविष्यति यो धाव्यः मानोऽपि न यास्यति ॥ ११२ ।। 113) [ यथा यथा न समाप्यते विधिवशेन विघटमानकर्मपरिणामः। तथा तथा धीराणां मनसि वर्धते द्विगुणः समुत्साहः ॥ ] यथा यथा विधि-. 1 Cभिभलो For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy