SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAAN वजालग्गं [79: ५.७79) एमेव कह वि कस्स वि केण वि दिडेण होइ परिओसो। कमलायराण रइणा किं कज्जं जेण वियसंति ॥७॥ 80) कत्तो उग्गमइ रई कत्तो वियसंति पंकयवणाई। सुयणाण जए नेहो न चलइ दूरठियाणं पि ॥ ८॥ ८. नीइवज्जा [नीतिपद्धतिः] 81) जं जस्स मम्मभयं चालिजंतं च दूमए हियर्य । तं तस्स कण्णकडुयं कुलेसु जाया न जपात ॥ १ ॥ 8.) संतेहि असंतेहि य परस्स किं जंपिएहि दोसेहिं । अत्यो जसो न लब्भह सो वि अमित्तो कओ होइ ॥२॥ भवति यद्यपि अङ्गसंग न प्राप्नोति । दूर स्थितोऽपि चन्द्रः कुमुदानां सुष्टु निर्वृतिं सुखं, तात्विकतया विकाश, करोति ।। ७८ ॥ 79) एवमेव कथमपि कस्यापि केनापि दृष्टेन भवति परितोषः ।' कमलाकराणां रविणा किं कार्यं येन विकसन्ति ।। ] एवमेव मुधैव कथमपि कस्यापि केनापि दृष्टेन परितोषो भवति । कथं ज्ञायत इत्याह । कमलाकराणां पद्मखण्डानां रविणा सूर्येण किं कार्यं येन हेतुना ते विकसन्ति ।। ७९ ।। 80) [ कुत उद्गच्छति रविः कुतो विकसन्ति पङ्कजवनानि । मुजनानां जगति स्नेहो न चलति दूर स्थितानामपि ।। ] कुतः क्वोद्गच्छति रविः कुतश्च विकसन्ति पङ्कजवनानि । सुजनानां यत्र स्नेहो दूरस्थितानामपि न चलति ।। ८० ।। 81) [ यद्यस्य मर्मभेदम् उच्यमानं च दूनयति हृदयम् । तत्तस्य कणकटुकं कुलेषु जाता न जल्पन्ति ।। ] यद्यस्य मर्मभेदं चाल्यमानम् उच्यमानं दूयते हृदयम् । तत्तस्य कर्णकटुकं कुलेषु जाताः कुलजा न जल्पन्ति ॥ ८१ ।। 82) [ सद्भिरसद्भिश्च परस्य किं जल्पितैषैिः । अर्थों यशो न लभ्यते स चामित्रः कृतो भवति ।। ] परस्य सद्भिरसद्भिरपि जल्पितैदोषैः किं प्रयोजनं, न किमपि । अर्थों यशो न लभ्यते, स चामित्रीकृतो भवति, शत्रुः कृतो भवतीत्यर्थः ।। ८२ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy