SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं [70: ६.६ 70) सगुणाण निग्गुणाण य गरुया पालति जे जि पडियन्नं । पेच्छह वसहेण समं हरेण वोलाविओ अप्पा ॥ ६॥ 71) छिज्जउ सीसं अह होड बंधणं चयउ सव्वहा लच्छी। पडिवनपालणे सुपुरिसाण ज होइ तं होउ ॥७॥ 72) दिढलोहसंकलाणं अन्नाण वि विविहपासबंधाणं । ताणं चिय अहिययरं वायाबंधं कुलीणस्स ।। ८ । ७. नेहवज्जा [स्नेहपद्धतिः] 73) चंदो धवलिज्जइ पुण्णिमाइ अह पुणिमा वि चंदेण। समसुहदुक्खाइ मणे पुण्णेण विणा न लब्भंति ॥ १ ॥ ___70) [ सगुणानां निर्गुणानां च गुरवः पालयन्ति यदेव प्रतिपन्नम् । प्रेक्षधं वृषभेण समं हरेणातिकामित आत्मा ॥ ] सगुणानां निर्गुणानां च गुरुका महान्तः प्रतिपन्नं यत् तत् प्रतिपालयन्ति, नेतरे क्षुद्राः । अत्र दृष्टान्तमाह । प्रेक्षधं वृषभेण समं सह हरेण आत्मा अतिक्रामितः । यथा हरः सप्तभुवनाधिपतिहस्त्यश्वादि परिहृत्य आगतं वृषभमङ्गीचकार तथा निर्गुणं सगुणमपि पुरुषं महान् प्रतिपद्यत इति ॥ ७० ॥ 71) [ छिद्यतां शीर्षमथ भवतु बन्धनं त्यजतु सर्वथा लक्ष्मीः । प्रतिपन्नपालने सुपुरुषाणां यद्भवति तद्भवतु ॥] छिद्यतां शीर्ष मस्तकम् । अथवा भवतु बन्धनम् । त्यजतु सर्वथा लक्ष्मीः । प्रतिपन्नपालने सत्पुरुषाणां मद्भवति तद्भवतु । यद्यपि पूर्वोक्तम् अहमहमिकयोल्लसति तथापि प्रतिपन्न कुर्वत एव महान्तः ।। ७१ ॥ ____72) [ दृढलोहशङ्खलाभ्योऽन्येभ्योऽपि विविधपाशबन्धेभ्यः । तेभ्य एवाधिकतरं वाग्बन्धनं कुलीनस्य ।। ] ___73) [ चन्द्रो धवलीक्रियते पूर्णिमयाथ पूर्णिमापि चन्द्रेण । समसुखदुःखानि मन्ये पुण्येन विना न लभ्यन्ते ॥] चन्द्रो धवली क्रियते पूर्णिमया अथ पूर्णिमापि चन्द्रेण । मणे इति अहं मन्ये । समसुखदुःखाः पुण्येन विना न लभ्यन्ते । अमुमेवार्थमर्यान्तरेण प्रकटयति ॥७३॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy