SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व ज्जा ल ग्गं 1) सवन्नुवयणपंकयणिवासिणि पणमिऊण सुयदेविं। धम्माइतिवग्गजुयं सुयणाण सुहासियं वोच्छं ॥१॥ 2) अमयं पाइयकव्वं पढिउ सोउं च जे न जाणंति । कामस्स तत्तवत्ति कुणंति ते कह न लज्जति ॥२॥ 3) विविहकइविरइयाणं गाहाणं घरकुलाणि घेत्तण । रइयं वज्जालग्गं विहिणा जयवल्लहं नाम ॥३॥ 1) (सर्वज्ञवदनपङ्कज निवासिनी प्रणम्य श्रुतदेवीम् । धर्मादि त्रिवर्गयुतं सुजनानां सुभाषितं वक्ष्यामि ॥] श्रीगुरुर्जयति । प्राकृतसुभाषितावल्या विद्यालयस्य च्छाया लिख्यते । तत्र शास्त्रस्यादौ श्वेताम्बर शिरोमणिर्जयवल्लभो नाम कविः संस्कृते निष्प्रतिभं तथा च शृङ्गारिणं जनमवलोक्य, आत्मना संस्कृतपारंगतोऽपि प्राकृतगाथासंग्रह मिमं चकार। तत्राप्याद्यायां गाथायां विनप्रोत्सारणाय निजममुचितदेवतां गाथापूर्वार्धन, उत्तरार्धेन चाभिधेयं बते । अहं कविः श्रुतदेवतां सरस्वती प्रणम्य सुभाषितं वच्मीति संबन्धः । किंविशिष्टां श्रादेवताम् । सर्वज्ञो जिन:, तस्य बदनपङ्कज निवासिनीम् । किंविशिष्टं सुभाषितम् । धर्मादि त्रिवर्गयुतम् । धर्मार्थकामानां त्रिवर्गः, तद्युतम् । इह सुभापिन मिति जातावेकवचनम् । यथा निष्पन्नो यव इति । तेन सुभाषितानि वच्मीत्यर्थः । केषाम् । सुजनानां सज्जनानां विदुषामिति यावत् ॥ १ ॥ 2) [अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानन्ति । कामस्य तत्त्ववाा कुर्वन्ति ते कथं न लजन्ते ॥] ते पुरुषाः कथं न लज्जन्ते। ते क इत्याह । ये अमृतम् अमृतमयं प्राकृतकाव्यं पठितुं श्रोतुं च न जानन्ति । तत्रापि कामस्य तत्त्ववार्ता कुर्वन्ति । ते कथं न लज्जन्ते। अयं भावः । प्राकृतकाव्यमजानानाः कामतत्त्ववार्ता निर्लज्जा एव कुर्वते, नेतरे ॥२॥ 3) [विविधकविविरचितानां गाथानां वरकुलानि गृहीत्वा । रचितं अज्यालग्नं विधिना जयवल्लभं नाम ॥] विविधकविविरचितानां गाथानां चरकुलानि । कोऽर्थः। गाथावृन्दम् । गृहीत्वा बज्जालयं विरचितम् । For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy