SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -652*1] पाउसवज्जा २६७ः 641*4) सुहियाण सुहंजणया दुक्खंजणया य दुक्खियजणस्त । एए. सोहंजणया सोहंजणया वसंतस्स ॥४॥ पाउसवजा। 652*1) विज्जुभुयंगमसहियं चवलबलायाकवालकयसोहं । गज्जियफुडट्टहासं भइरवरूवं नहं जायं ॥१॥ कथम् । विरहिणां पलं मांसम् अश्नाति । किंविशिष्टो मधुमासः । तृप्तिम् अवजन् । किम् इव । जलमिव (!)। यथा क्षुधा-(? सुधा )दीप्तसर्वाङ्गो जलात् तृप्ति न प्राप्नोति, तथा अयं मधुमासो विरहिणां पलम् अश्नन् सन् तृप्ति न व्रजति ॥ ६४१३ ॥ 64184) [ सुखितानां सुखजनका दुःखजनकाश्च दुःखितजनस्य । एते शोभंजनकाः शोभाजनका वसन्तस्य ॥ ] एते शोभंजनका वसन्तस्य शोभाजनका वर्तन्ते । कथम् । सुखितानां सुखजनका वर्तन्ते । दुःखितजनस्य दुःखजनका वर्तन्ते ॥ ६४१* ४ ॥ 652*1) [ विद्युद्भुजंगमसहितं चपलबलाकाकपालकृतशोभम् । गर्जितस्फुटाहासं भैरवरूपं नभो जातम् ।। ] नभ आकाशं भैरवरूपं जातम् । किंविशिष्टम् । विद्युभजंगमसहितम् । पुनः किंविशिष्टम् । चपलबलाकाकपालसंयुक्तम् । यत्र भैरवो भवति तत्र कपालमपि विलोक्यते । पुन: किंविशिष्टम् । गर्जितस्फुटाहासम् । भैरवः स्फुटाहासं करोति ॥ ६५२७१ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy