SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६४ 605 * 1) 605 * 2 ) www.kobatirth.org www वज्जालगं कण्हवज्जा । उच्चदभुवणभारो वि केसवो थणहरेण राहाए । मालदल व कलिओ लहुइज्जइ को न पेम्मेण ॥ १ ॥ तह रुण्णं तीइ तडट्टियाइ राहाइ कण्हविरहम्मि | जह से कज्जलमहलं अज्ज वि जउणाजलं वहद्द ॥ २ ॥ हियालीवज्जा । 624*1) छीए जीव न भणियं परियणमज्झम्मि पोढमहिलाए । छोडेर चिरभारं पुण बद्धं केण कज्जेण ॥ १ ॥ 624-2) कुलवालिया पसूया पुत्तवई सुरयकज्जतत्तिल्ला । गुणसंपन्न कीस न वासिया पणा ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ 605*1 605 * 1 ) [ उद्व्यूढभुवनभारोऽपि केशवः स्तनभरेण राधायाः । मालतीदलभित्र कलितो लघुक्रियते को न प्रेम्णा ॥ ] केशवो नारायणो रावया स्तनभरेण मालतीदल इव कलितः । उच्चैरुत्पाटित: ( १ ) | किंविशिष्टो हरिः । उदूढमुवनभारोऽपि । कोऽर्थः । उदूढः त्रिभुवनस्य भारो येन स तथा । योऽसौ उदूढभुवनभारः स राधया स्तनभरेण मालतीदल इव कथं कलितः । तत्र कारणमाह कविः । प्रेम्णा स्नेहेन को न लघुक्रियते । सर्वोऽपि जनो मोहेन लघुर्भवति ॥ ६०५०१ ॥ । | 6052 ) [ तथा रुदितं तथा तटस्थितया रात्रया कृष्णविरहे । यथास्याः कज्जलमलिनम् अद्यापि यमुनाजलं वहति ॥ ] राधया तटस्थितया यमुनातीरस्थितया कृष्णविरहे तथा तथा रुदितं यथा सा यमुना अद्यापि कज्जलमलिनं जलं वहति ॥ ६०५२ ॥ 624-1 ) [ क्षुते जीव न भणितं परिजनमध्ये प्रौढ महिलया | मोचयति चिकुरभारं पुनर्बद्धं केन कार्येण ॥ ] प्रौढमहिलया छिक्यत् ( क्षुवत् ) परिजनमध्ये जीव इति न भणितम् । लज्जावशात् । चिकुरभारं छोटयति केन कारणेन पुनः बद्धम् । भावोऽस्याः । यावन्ति मस्तके रोमणि वर्तन्ते तावन्ति वर्षाणि जीव ॥ ६२४०१ ॥ For Private And Personal Use Only 62+*2) [ कुछबालिका प्रसूता पुत्रवती सुरतकार्यतत्परा । ईदृशगुणसंपन्ना भग कस्मान्न वासिता पत्या || ] भग कथय । पत्या
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy