SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --496*8] ' असईवजा २५९ 496*5) संकेयकुडंगोड्डीणसउणकोलाहलं सुणंतीए । घरकम्मवावडाए बहूइ खिज्जंति अंगाई' ॥५॥ 496*6) जारविणिम्मियमेहलावलिं जा न बंधइ नियंबे । ताव च्चिय नवकामालिणीइ रमणं व पज्झरियं ॥ ६ ॥ 496*7) जारमसाणसमुभवभूईसुहफंससिज्जिरंगीए । न समप्पइ नवकामालिणीइ उद्धृलणारंभो ॥ ७ ॥ 496*8) बहले तमंधयारे रमियपमुक्काण सासुसुण्हाणं । समयं चिय अभिडिया दोण्हं पि सरद्दहे हत्था ॥ ८॥ 486*5) [ सङ्केतकुञ्जोडीनशकुनकोलाहलं शृण्वत्याः । गृहकर्मव्यापृताया वध्वाः खिद्यन्ति अगानि ।। ] असत्या बहुभिः प्रकारैरङ्गानि जीर्यन्ते त्रुट्यन्तीत्यर्थः । किंविशिष्टाया असत्याः । गृहकर्मव्यापृतायाः । गृहस्य कर्म गृहकर्म । गृहकर्मणि व्यापृता, तस्याः । पुनः किं कुर्वत्याः । संकेतकुडंगोड्डीनशकुनकोलाहलं शृण्वत्याः । संकेतस्य कुडंगः संकेतकुडंगः । संकेतकुडंगादुड्डीना ये शकुनाः, तेषां कोलाहलं शृण्वती, तस्याः॥ ४९६*५ ॥ 496*6) [ जारार्थविनिर्मितमेखलावली यावन्न बध्नाति नितम्बे । तावदेव नवकामातुराया रमणमिव प्रक्षरितम् ।। ] नवकामातुराया नायिकायास्तावदेव तस्मिन् काल एव रमणं प्रक्षरितम् । स्खलनं जातमित्यर्थः । यावन्नितम्बे कटीप्रदेशे जारार्थनिर्मितमेखलावली न बध्नाति ॥ ४९६*६ ॥ ___496*7) [ जारश्मशानसमुद्भवभूतिसुखस्पर्शस्वेदनशीलाङ्ग्याः । न समाप्यते नवकामातुराया उद्भूलनारम्भः ।। ] नवकामातुरायाः स्वच्छन्दचारिण्या उध्दूलनारम्भो न समाप्यते । न पर्याप्तो भवति । किंविशिष्टाया नवकामातुरायाः । जारश्मशानसमुद्भवभूतिसुखस्पर्शशय्यारंगितायाः (?) । जारस्य श्मशानं जारश्मशानम् । जारश्मशानात् समुद्भवा या भूतिः, तस्याः सुखस्पर्शनशय्यया रंगितायाः ( ? ) ॥ ४९६ ७ ॥ 496*8) [ बहले तमोऽन्धकारे रमितप्रमुक्तयोः श्वश्रस्नुषयोः । सममेव संगतौ ( मिलितौ ) द्वयोरपि......(?) हस्तौ ॥ ] द्वाम्यां 1 Cf. Dhvanyāloka II.32 and Kāvyaprakāśa V..45 For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy