SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २५६ www.kobatirth.org वजालग्गं [454*3 454*3) नयणाइ नयंति नयंतु, हियय को एत्थ तुज्झ वावारो । होहिंति इमाइ तडे 'तुह पडिहि वम्महचडका ॥ ३ ॥ 454 * 4 ) नयणाइ फुसलु मा रुयसु अणुदिणं, मुयसु तस्स अणुबंधं । गाइज्जर किं मरिऊण पंचमं मुद्ध हरिणच्छि ॥ ४ ॥ 454*5) इंदीवरच्छि सयवारवारिया कीस तं जणं महसि । जइ कणयमयच्छुरिया ता किं घाइज्जर अप्पा ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir सुधरिणीवज्जा | 462* 1 ) परघरगमणालसिणी परपुरिसविलोयणे य जच्चधा । परआलावे बहिरा घरस्स लच्छी, न सा घरिणी ॥ १ ॥ 434 *3) [ नयने नयतो नयतां हृदय कोऽत्र तत्र व्यापारः । भविष्यत इमे तटे तव पतिष्यति मन्मथचपेटा || ] हे हृदय नयनानि नयन्ति तदा नयन्तु । अत्र तव को व्यापार: । इमानि नेत्राणि तटे चदिष्यन्ति । वम्महचक्का मन्मथचपेटा तव पतिष्यति ।। ४२४* ३ ।। 454*4) [ नयने प्रोज्छ मा रोदिहि अनुदिनं, मुञ्च तस्यानुबन्धम् । गीयते किं मृत्वा पञ्चमो मुग्धे हरिणाक्षि || ] हे सुन्दरि नयने परिमार्जय । अनुदिनं मा रोदिहि । तस्य वल्लभस्य अनुबन्धं मुञ्च | हे मुग्धे हरिणाक्षि, मृत्वा पञ्चमं किं गीयते, अपि तु न ।। ४९४*४ || 454 * 5 ) [ इन्दीवराक्षि शतवारवारिता कस्मात् तं जनं काङ्क्षसि । यदि कनकमयच्छुरिका तत् किं घात्यत आत्मा || ] इन्दीवराक्षि मया त्वं शतवारान् वारिता । तं दुर्जनं जनं कस्मात् महसि । यदि चेत् कनकमयी छुरिका भवति, तदा किम् आत्मा घात्यते । अपि तु न ।। ४५४५ ।। 462*1) [ परगृहगमनालस्यवती परपुरुषविलोकने च जात्यन्धा । पराला बधिरा गृहस्य लक्ष्मीर्न सा गृहिणी || ] परगृहगमन आलस्यवती, न तु धर्मै । परपुरुषविलोकने च जात्यन्धा, न तु गुरुदर्शने । परेषां सविकालापत्र बधिरा, न तु गुरुकाणां गुणगणश्रवणे । एवंविधा या भवति सा गृहस्य लक्ष्मीः, न तु गृहिणी ॥ ४६२१ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy