SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ वजालगं [445*2-- 445*2) अहिणवगज्जियसई मोराण य कलयलं निसामंतो। मा पवस धिट्ठ पंथिय, मरिहिसि, किं ते पउत्थेण ॥२॥ 445*3) वासारत्ते वाउ एण वासं विमग्गमाणेण । पहिएण पहियरिणी रुयाविया थरहरंतेण ।। ३ ॥ 44: *4) सिहिरडियं घणरडियं दूर पि घरं घणत्थणं रमणि । संभरिऊण सएसं पहिएण घणग्घणं रुणं ॥ ४॥ 4456) तइ वोलते बालय तिस्सा लियाइ तह नु अंगाई। जह पढिमज्झणिवडंतवाहधारा व दीसंति ॥५॥ 445*2) [ अभिनवगर्जितशब्दं मयूराणां च कलकलं निशाम्यन् । मा प्रवस धृष्ट पथिक, मरिष्यसि, किं ते प्रवासेन ॥ ] हे धृष्ट पथिक मा प्रवस, प्रवास मा कुरु । मरिष्यसि । किं ते पउत्थेण तव प्रवासेन किम् । किंविशिष्टस्त्वम् । अभिनवगर्जितशब्दं शृण्वान: । चान्यत मयूर'णां केकारवं शृण्वानः ।। ४४५*२ ।। ___445*3) [ वर्षाराने वातोद्भूतेन वासं विमार्गयता । पथिकेन पथिकगृहिणी रोदिता कम्पमानेन ।। ] पथिकेन पथिकगृहिणी रोदिता। किंविशिष्टेन पथिकेन । थरहरंतेण कम्पायमानेन । पुन: किंविशिष्टेन पथिकेन । वासं वसतिं विमार्गमाणेन । पुनरपि किंविशिष्टेन पथिकेन । वातोद्भतेन पवनान्दोलितेन ॥ ४४५*३ ॥ 445*4) [ शिखिर टितं घनरटितं दूरमपि गृहं घनस्तनी रमणीम् । संस्मृत्य स्वदेशं पथिकेन धनं घनं रुदितम् ।।] पथिकेन घनं घनं रुदितम् । किं कृत्वा स्वदेशं स्मृत्वा । पुनः किं कृत्वा । मयूरकेकारवं श्रुत्वा । पुन: किं कृत्वा । घनरटितं श्रुत्वा । पुनर पि किं कृत्वा । गृहं दूरमपि स्मृत्वा । नरपि किं कृत्वा । रमणी स्मृत्वा । किंविशिष्टां रमणीम् । घनस्तनी नवयौवनाम् ।। ४४५*४ ।। 445*5) [त्वयि अपक्रामति बालक तस्या वलितानि तथा नु अङ्गानि । यथा पृष्ठमध्यनिपतबाष्पधारा इव दृश्यन्ते ।।] हे बालक अज्ञ, त्वयि वलमाने तथा अङ्गानि तस्या वलितानि यथा पृष्ठिमध्ये निपतन्त्यो वाहधारा अग्निज्वालाः (?) दृश्यन्ते ॥ ४४५५५ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy