SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir man २५० वज्जालग्गं [397*2397*2) हारेण मामि कुसुमच्छडायलुप्पन्नचिचिणा दड्रो। वम्मीसणो न मन्नइ उलूविओ तेण में डहइ ॥२॥ पियाणुरायवज्जा। 412*1) जे के वि रसा दिट्ठीउ जाउ जे भरहभाविया भावा। ते नच्चिज्जति अणच्चिया वि सहसा पिर दिल्ढे ॥ १॥ 412*2) सो कत्थ गओ सो सुयणवल्लहो सो सुहासियसमुद्दो। सो मयणग्गिविणासो जो सो सोसेइ मह हिययं ॥२॥ 412*3) सो मासो तं पिदिणं सा राई सबलखणसउण्णा । अमयं व तं मुहत्तं जत्थ पिओ झत्ति दोसिहिइ ।।३॥ ___397*2) [ हारेण सखि कुसुमच्छटातलोत्पन्नवहिना दग्धः । वमेंषणो न मन्यते विध्यापितः तेन मां दहति ॥ ] हे मामि हे सखि, वर्मेषणः सुभटः, अर्थात् कामः । तेन कारणेन उलूविओ विध्यापितः उपशमितः मां दहति । किंविशिष्टो वर्मेषणः कामः । हारेण कुसुमच्छटातलोत्पन्नाग्निना दग्धः । यः शीतवीर्येण समुदायेन दग्धो भवति स शीतत्वे न उपशमनं प्राप्नोति ॥ ३९७२२ ।। +12*1) [ ये केऽपि रसा दृष्टयो या ये भरतभाविता भावाः। ते ते नय॑न्ते अनृत्ता अपि सहसा प्रिये दृष्टे ॥ ] ये केचन रसाः शृंगारादयो याश्च दृष्टयः स्नेहरागा ये भरतभाविता भावाः, ते अनर्तिताः ( ? अनृत्ताः ) अपि नर्त्यन्ते । क्व । सहसा प्रिये दृष्टे ।। ४१२२१ ॥ ____412*2) [ स कुत्र गतः स सुजनवल्लभः स सुभाषितसमुद्रः । स मदनाग्निविनाशो यः स शोषयति मम हृदयम् ।। ] स सुजनवल्लभः क्व गतः । किंविशिष्टः । सुभापितसमुद्रः । मम मदनाग्निविनाशकः । यः स मम हृदयं शोषयति ॥ ४१२*२ ॥ ___412*3) [स मासस्तदपि दिनं सा रात्रिः सर्वलक्षणसंपूर्णा । अमृत मित्र स मुहतों यत्र ग्रियो झटिति द्रक्ष्यते ॥ ] स मासः तदपि दिनं सा रात्रिः सर्वलक्ष संपूर्णा, तन्मुहूर्तममृतमिव यत्र प्रियो झटिति द्रक्ष्यते ।। ४१२*३ ।। 1 Cf. Gātbā No, 782 2 Cf. Gātha No. 78. 3 The sense of the Gatha and that of the commentary are obscure. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy