SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -389-1] www.kobatirth.org माणवज्जा Acharya Shri Kailassagarsuri Gyanmandir माणवज्जा । 364*1) दंते तिणाइ कंठे कुवारयं सुंदरं च तुह एयं । माणमडफरणडिए तुह माणो केण निदिट्ठो ॥ १ ॥ 364* 2 ) एमेव कह वि माणंसिणीइ तह महमहाविओ माणो । जह खेमकुसल सभासमेत सो पिओ जाओ ॥ २ ॥ पaसियवज्जा । 373 * ) वासारते पावासियाण विरहग्गितावतवियाणं । अंगे लग्गमाणो पढमासारो छमच्छमइ ॥ १ ॥ विरहवज्जा | 389* 1 ) जेहिं सोहग्गणिही दिट्ठो नयणेहि ते च्चिय रुयंतु । अंगाई अपाविय संगमाइ ता कीस खिज्जति ॥ १ ॥ ' ૪૭ 364 * 1 ) [ दन्ते तृणानि कण्ठे कुवारकं ( १ ) सुन्दरं च तवैतत् । - मानाहङ्कारवञ्चिते तत्र मान: केन निर्दिष्टः || ] माननडप्फरन टिते तव मानः केन निर्दिष्टः । दन्तेषु तृणानि, कण्ठे कुवारकं ( ? ) तवैतत् सुन्दरं - नान्यत् ।। ३६४* १ । 364 * 2 ) [ एवमेव कथमपि मनस्विन्या तथा प्रसारितो मानः । यथा क्षेमकुशल संभाषमात्रः स प्रियो जातः ॥ ] मनस्त्रिन्या कथमपि तथा मानो महमहाविओ उल्लासितो, यथा क्षेमकुशलसंभागमात्रः स प्रियो जातः || ३६४* २ ॥ 373*1) [ वर्षारात्रे प्रवासिनां विरहाग्निनापतप्तानाम् | अङ्गेषु लगन् प्रथमासारश्छमच्छमायते ।। ] प्रवासिनां पथिकानामङ्गेषु प्रथमासारः प्रथमवर्षा मम प्रज्वालयति । किंलक्षण आसारः । शरारे लगमानः । किविशिष्टानां प्रवासिनाम् । विरहानितापतप्तानाम् ।। ३७३१ ।। 389*1) [ याभ्यां सौभाग्यनिधिर्दृष्टो नयनाभ्यां ते एव रुदताम् । अङ्गान्यङ्गमानि तत् कस्मात् खिद्यन्ति ॥ ] काचित् नायिका कंचित् पतिं । बल्लभयैर्नयनैस्त्वं दृष्टस्त एवं रुदन्तु । किं विशिष्टस्त्वम् । सौभाग्यनिधिः । ता ततः अप्राप्तसङ्गमानि अङ्गानि कीस कस्मात् खिद्यन्ते ॥ ३८९*९ ॥ For Private And Personal Use Only 1 Cf. Gatha No. 389. The text of the commentary is different from that on Gathā No. 389.
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy