SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 328*43 सुरयवज्जा २४३ सुरयवज्जा 325*1) अन्नोन्नणेहणिज्झरॅविइण्णहिययाण अलियकुवियाणं । पत्तियजणाण सुरए जं सोक्खं तं फुडं अमयं ॥१॥ 3.8*2) सुरयावसाणसमए मउलियणयणाणणाय बोट्ठी। अलहंती सुरयसुहं पासत्थमुही पियं भणइ ॥२॥ 328*3) सुरयप्पसुत्त कोवण अप्पंभर मा हु रे निवजिहिसि। कयकज्ज किं न याणसि असमत्तरयाण जं दुक्खं ॥३॥ 328*4) चलवलयमेहलरवं कलकलिरमणोहरं च सोऊण। ईसा रोसो महिलत्तणं च मुकं सवत्तीहि ॥४॥ वल्लीव । सा बाला लालाकुलं हृदयं करोति । केव । चिचिव्व । आचाम्लिकेव । यथा आचाम्लिका दूरपक्का सती हृदयं लालाकुलं कुरुते ॥ ३१८ ६ ॥ 328*1) [ अन्योन्यस्नेह निर्झर वितीर्णहृदयानाम् अलीककु पितानाम् । विश्वस्तजनानां सुरते यत् सौख्यं तत् स्फुटममृतम् ॥ ] प्रतीतजनानां सुरते दृढस्नेहयुक्तानां संभोगे यत्सौख्यं तत् स्फुटं प्रकटम् अमृतम् । किविशिष्टानाम् । अन्योन्यस्नेह निर्झर वितीर्णहृदयानाम् । पुनः किंविशिष्टानाम् । अलीककुपितानाम् ।। ३२८१ ।। ____328*2) [ सुरतावसानसमये मुकुलितनयनानना च बिम्बोष्ठी। अलभमाना सुरतसुखं पार्श्वस्थमुखी प्रियं भणति ।। ] बिम्बोष्ठी सुरतावसानसमये मुकुलितनयनानना सती सुरतसुखमलभमाना वक्रमुखी प्रियं भणति ॥ ३२८*२ ॥ ____328*3) [ सुरतप्रसुप्त कोपन आत्मभर मा खल्लु रे निपत्स्यसे । कृतकार्य किं न जानासि असमाप्तरतानां यद् दुःखम् ।।] किं भणतीत्याह । हे कोपन क्रोधनशील, आत्मभर, हु निश्चितं सुरतग्रसुप्त मा निवर्तयसि' । रे कृतकार्य किं न जानासि असमाप्तरतानां यद् दुःखं वर्तते ।। ३२८*३ ।। 325*4) [ चलवलयमेखलारवं कलकलयुक्तमनोहरं च श्रुत्वा । ईर्ष्या रोषो महिलात्वं च मुक्तं सपनीभिः ।। ] सपत्नीभिः ईर्ष्या रोषो महिलात्वं 1 The commentator seems to have read fagfefefer in place of निवज्जिहिसि. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy