SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ वजालग्गं [263*2 263*2) माणससरोरुहाणं मा सायं सरसु रे हंस। कज्जाइ दिव्ववससंठियाइ दुक्खेहि लम्भंति ॥२॥ 263*3) हंसेहि समं जह रमइ कमलिणी तह य महुयरेणावि। सियकसिणणिव्विसेसाइ होति महिलाण हिययाई ॥३॥ 26 3*4) विउलं पि जलं जलरंकुएहि तह कलुसियं हयासेहिं। जह अवसरवडियाण वि न हु निलयं रायहंसाणं ॥४॥ छइल्लवज्जा । 284*1) अक्खंडियउवयारा पुव्वाभावे अभिन्नमुहराया। सिढिलंता वि सिहं छेया दुक्खेहि नजंति ॥ १॥ 284*2) ताव च्चिय ढलहलया जाव च्चिय नेहपूरियसरीरा । छेया नेहविहूणा तिलसच्छाया खला हुंति ॥२॥ 263*2) [ मानससरोरुहाणां मा सातं स्मर रे हंस । कार्याणि दैववशसंस्थितानि दुःखैलभ्यन्ते ।। ] हे हंस मानससरोरुहाणां सातानि सौख्यानि मा नाम त्वं स्मरस्व । दैववशसंस्थितानि कार्याणि दुःखैर्लभ्यन्ते ।। २६३ २ ॥ 263*3) [ हंसः समं यथा रमते कमलिनी तथा च मधुकरेणापि । सितकृष्ण निर्विशेषाणि भवन्ति महिलानां हृदयानि ॥ सा कमलिनी हंसेन समं रमते, तथा मधुकरेणापि समं रमते । युक्तम् । महिलानां हृदयानि सितकृष्णनिर्विशेषाणि भवन्ति ॥ २६३*३ ।। 263*4) [विपुलमपि जलं जलरंक कैस्तथा कलुषितं हताशैः । यथा अवसरपतितानामपि न खलु निलयो राजहंसानाम् ।। ] जलरंकैः जलजीवैः, विपुलमपि जलं तथा कलुषितं यथा अवसरपतितानामपि हु निश्चितं राजहंसानां निलयः स्थानं न भवति ।। २६३*४ ।। 284*1) [ अखण्डितोपचाराः पूर्वाभावे अभिन्नमुखरागाः । शिथिलयन्तोऽपि स्नेहं छेका दुःखैीयन्ते ॥ ] छेकाश्चतुराः स्नेह शिथिलयन्तोऽपि दुःखैयिन्ते । किं विशिष्टारछेकाः । अखण्डितोपका ( ? चा ) राः, पूर्वाभावे ( ? ) अभिन्मुख रागाः । अतः कारणात् छेका विरक्ता अपि नावगम्यन्ते ॥ २८४*१ ॥ 284*2) [ तावदेव अनुकम्पिनो यावदेव स्नेह पूरितशरीराः । छेकाः स्नेह विहीनास्तिलसदृक्षाः खला भवन्ति ।। ] छेकास्तावदेव ढलहल- . For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy