SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -214*5] वाहवज्जा 214*3) न तहा पइमरणे घि हु रुष्णं वाहीइ निम्मरकंठं । जह पल्लिसमासन्ने गईंद्गलगजियं सोउं ॥३॥ 214*4) पल्लिपएसे पज्जूसणिग्गयं लुलियकुंतलकलावं । दळूण वाहवंदं दंतकइया नियत्तति ॥४॥ 214*5) अच्छउ ता करिवहणं तुह तणुओ धणुहरं समुल्लिहइ । थोरथिरथणहराणं कि अम्ह माहप्पं ॥५॥ . ज्ञातम् । किंविशिष्टया व्याध्या । कुलगृहात् पितृगृहादागच्छन्त्या । काभिः । गजमदकपोलनिघर्षणमलमलिनकरअशाखाभिः । गजानां मदेन कपोलनिघर्षणेन मलमलिनकरजशाखा यत्र ता गजमदकपोलनिघर्षणमलमलिनकरञ्जशाखाः । ताभिः ।। २१४*२ ॥ ___214*3) [ न तथा पतिमरणेऽपि खलु रुदितं व्याच्या निर्भरकण्ठम् । यथा पल्लीसमासन्ने गजेन्द्रगलगर्जितं श्रुत्वा ॥ ] व्याध्या तथा पतिमरणेऽपि हु निश्चितं निर्भरकण्ठं यथा भवति तथा न रुदितम् । यथा पल्लीसमासन्ने गजेन्द्रगलगर्जितं श्रुत्वा । भर्तरि मरणं ( ? भर्तृमरणं) स्मृतिपथमागतम् । अयं भावः ॥ २१४*३॥ ____ 214*4) [ पल्लीप्रदेशे प्रत्यूष निर्गतं ललितकुन्तलकलापम् । दृष्टा व्याधवृन्दं दन्तक्रयिका निवर्तन्ते ।। ] दन्तक्रेतारो वणिजो निवर्तन्ते । किं कृत्वा । व्याधवृन्दं दृष्टा । किंविशिष्टं व्याधवृन्दम् । पल्लीप्रदेशे प्रत्यूषनिर्गतम् । पुनः किंविशिष्टं व्याधवृन्दम् । लुलित कुन्तलकलापं विसंष्ठुल-- केशसमूहम् ।। २१४*४ ।। 214*5) [ आस्तां तावत् करिवधनं तव तनुजो धनुर्हरं (?) समुल्लिखति । स्थूलस्थिरस्तनभराणां किमस्माकं माहात्म्यम् ।।] किरातवधूः श्वश्रू प्रति वक्ति । हे श्वश्नु करिवधनं तावत् तिष्ठतु । तक तनयो धनुर्हरं (?) धनुः समुल्लिखति तक्ष्णोति । तत् किमस्माकं स्थूलस्थिरस्तनभराणां माहात्म्यम् । को भावः । यथा उन्नतपयोधरभारं पश्यन् सन् ( ? ) तथा तव पुत्रो विषयान् सेवमानो बलहीनो भवति । कः करोति करिवधम् ॥ २१४*५॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy