SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ वज्जालग्गं [90*9 90*9) नासइ जूएण धणं नासेइ कुलं असीलवंताणं । अइरूवेण वि महिला नासइ राया कुमंतीहि ॥ ९॥ 90*10) जम्मंतरं न गरुयं गत्यं पुरिसस्स गुणगणग्गहणं । मुत्ताहलं च गरुयं न हु गरुयं सिप्पिसंउडयं ॥ १० ॥' 90*11) जं जाणइ भणउ जणो गुणाण विहवस्स अंतरं गत्यं । लब्भइ गुणेहि विहवो विहवेण गुणा न लभंति ॥ ११ ॥ 90 12) बुद्धी सच्चं मित्तं चरंत नो महाकव्वं ( ? )। पुवं सव्वं पि सुहं पच्छा दुक्खेण निव्वहइ ॥ १२॥ 90*13) किंवा गुणेहि कीरई किंवा रूवेण किं च सीलेण । धणविरहियाण सुंदरि नराण को आयरं कुणई' ॥ १३॥ 90*14) ठाणं गुणेहि लब्भइ ता गुणगणं अवस्स कायव्वं । हारो वि गुणविहूणो न पावए तरुणिथणवढें ॥ १४ ॥ 90*9) [ नश्यति द्यतेन धनं नश्यति कुलमशीलवताम् । अतिरूपेणापि महिला नश्यति राजा कुमन्त्रिभिः ॥ ] सुगमा ॥ ९०*९ ॥ ___90*10) [ जन्मान्तरं न गुरु गुरु पुरुषस्य गुणगणग्रहणम् । मुक्ताफलं च गुरु न खलु गुरु शुक्तिसंपुटकम् ।। ] सुगमा ।।९०*१०॥ 90*11) [ यज्जानाति भणतु जनो गुणानां विभवानामन्तरं गुरु । लम्यते गुणैर्विभवो विभवेन गुणा न लभ्यन्ते ।। ] सुगमा ।। ९०*११ ॥ 90*12) [ बुद्धिः सत्यं मित्रं.... (?) नो महाकाव्यम् । पूर्व सर्वमपि सुखं पश्चाद् दुःखेन निर्वहति ।। ] सुगमा ।। ९०*१२ ।। 90*13) [किं वा गुणैः क्रियते किं वा रूपेण किं च शीलेन । धनविरहितानां सुन्दरि नराणां क आदरं करोति ॥] सुगमा ।। ९०*१३ ॥ _90*14) [ स्थानं गुणैर्लभ्यते तद् गुणग्रहणमणवश्यं कर्तव्यम् । हारोऽपि गणविहीनो न प्राप्नोति तरुणीस्तन पट्टम् ।। ] सुगमा ।।९०*१४॥ 1 Cf. Gatha No. 687 3 Cf. Gātha No. 143 2 CE. Gatha 689 4 Cf. Gathā 690 For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy