SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं [ 80*280*2) दूरयरदेसपरिसंठियस्स पियसंगमं वहतस्स । आसाबंधो च्चिय माणुसस्स परिरक्खए जीयं ॥२॥ 80*3) एक्केण विणा पियमाणुलेण सब्भावणेहभरिएण । जणसंकुला वि पुहवी अयो रणं व पडिभाइ' ॥३॥ नीइवज्जा। •90*1) लवणसमो नत्थि रसो विनाणसमो य बंधवो नत्थि। धम्मसमो नत्थि निही कोहसमो वेरिओ नत्थि ॥१॥ 90*2) महिला जत्थ पहाणा डिभो राया निरक्खरो मंती। अच्छउ ता घणरिद्धी जीयं रक्खउ पयत्तेण ॥२॥ 90*3) जस्स न गिण्हंति गुणा सुयणा गोट्ठीसु रणमुहे सुहडा । नियजणणिजोवणुल्लूरणेण जाएण किं तेण ॥३॥ 80*2) [ दूरतरदेशपरिसंस्थितस्य प्रियसङ्गमं वहतः । आशाबन्ध एव मानुषस्य परिरक्षति जीवितम् ।।] मनुष्यस्य आशाबन्ध एव जीवितव्यं रक्षति । किंप्रकारस्य मनुष्यस्य । दूतरदेशपरिसंस्थितस्य । प्रकृष्टं दूर दूरतरम् । दूरतरश्चासौ देशो दूरतरदेशः । तत्र परिसंस्थितो दूरतरदेशपरिसंस्थितः । तस्य । पुरुषस्य प्रियसंगमं वहतः । प्रियस्य संगमः प्रियसंगमः । प्रियसंगमं वहतीति प्रियसंगमं वहन् । ( ? ) तस्य ॥८०*२॥ 80*3) [ एकेन विना प्रियमानुषेण सद्भावस्नेहभतेन । जनसङ्कलापि पृथ्वी अहो अरण्यमिव प्रतिभाति ।। ] सुगमेयं गाथा ॥ ८०*३ ।। ___90*1) [ लवणसमो नास्ति रसो विज्ञानसमो बान्धवो नास्ति । धर्मसमो नास्ति निधिः क्रोधसमो वैरी नास्ति ।। ] सुगमा ॥ ९०*१॥ 90*2) [ महिला यत्र प्रधाना डिंभो राजा निरक्षरो मन्त्री । आस्तां तावद् धनऋद्धिर्जीव रक्षतु प्रयत्नेन ।। ] सुगमा ॥ ९०*२ ॥ ___90*3) [ यस्य न गृह्णन्ति गुणान् सुजना गोष्ठीषु रणमुखे सुभटाः । निजजननीयौवनोच्छेदकेन जातेन किं तेन ॥] सुजना 1. Cf. Gatha No. 786. 2. Cf. Gatha No. 780, 781 3.Cf. Gatha No. 698. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy