SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailass २२२ वज्जालग्गं [72-272*2) अहिटे रणरणओ दिळे ईसा अदिहुए माणो। दूरं गए वि दुक्खं पिर जणे सहि सुहं कत्तो' ॥२॥ 72*3) अज्जाहं पुप्फबई तुम पि रे चुंबणसयण्हो। तह चुंब जहन छिप्पसि भणिऊण समप्पिओ अहरो ॥३॥ 72*4) हत्थे ठियं कवालं न मुयइ वराई खणं पि खटुंगं । सा निद्दय तुज्झ कए बाला कावालिणी जाया ॥४॥ 72*5) कीरइ समुदतरणं पविसिज्जइ हुयवहम्मि पज्जलिए। आयामिज्जइ मरणं नस्थि दुलंघं सिणेहस्स ॥५॥ आयामि 722) [ अदृष्टे रणरणको दृष्ट ईर्ष्या अदृष्टे मानः । रं गतेऽपि दुःखं प्रिये जने सखि सुखं कुतः ॥ ] हे सखि प्रिये जने सुखं कुतः । अदृष्टे सति रणरणक औत्सुक्यम् । यतः श्रीहेमसूरियादेरौत्सुक्यम् । ( ? ) रणरणरणको.... ( ? ) दृष्टे सति ईषा वाञ्छा । दूरं गते सत्यपि दुखम् । अतः कारणात् प्रिये जने सौख्यं स्वल्पम् ॥ ७२"२ ।। 72*3) [ अद्याहं पुष्पवती त्वमपि रे चुम्बनसतृष्णः । तथा चुम्ब यथा न स्पृशसि भणित्वा समर्पितोऽधरः ।। ] हे सुभग अद्याहं पुष्पवती ऋतुमती वर्ते। त्वमपि चुम्बनसतृष्णो वर्तसे । तथा चुम्ब यथा स्पशों न भवति ।।७२*३॥ ___72*4) [ हस्ते स्थितं कपालं न मुञ्चति बराकी क्षणमपि खट्वाङ्गम् । सा निर्दय तव कृते बाला कपालिनी जाता ।। ] हे निर्दय तव कृते सा बाला कापालिनी जाता, योगिनी बभूव । कथम् । कपालं हस्ते स्थितम् । यतश्चिन्तातुरो गलकहस्तं ( ? कपाले हस्तं ) करोति । सा वराकी क्षणमपि खट्वाङ्गं न मुश्चति । खट्वाया अङ्गं खट्वाङ्गम् । चिन्तातुरः प्राणी खट्रामवलम्बते । द्वितीयोऽर्थः । अन्यापि या कापालिनी योगिनी भवति सा हस्तस्थितं कपालं बिभर्ति । योगिनी अन्यापि क्षणमपि खटाङ्गं रक्षाकोलिकां न मुञ्चति । सा वियोगिनी तव स्त्री एवंविधा जाता ॥ ७२ ४ ।। 72*5) [ क्रियते समुद्रतरणं प्रविश्यते हुतवहे प्रज्वलिते। आकाम्यते मरणं नास्ति दुर्लद्ध्यं स्नेहस्य ॥ ] सुगमेयं गाथा ।। ७२*५ ॥ 1. Cf. Gatha No. 338. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy