SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -46*4] सज्जणवजा २१९ सज्जणवज्जा। 48*1) खुहइन कडुयं जंपइ लेइ न दोसे गुणे पयासेइ । रूसंताण न रूसह दक्खिण्णमहोयही सुयणो॥१॥ 48*2) सुयणस्स होइ सुक्ख न तेत्तियं जेत्तियं दुहं होइ। जं जं पिच्छइ दुहियं तं तं अणुसोयमाणस्स ॥२॥ 48*3) होंति परकज्जणिरया नियकज्जपरंमुहा फुडं सुयणा। चंदो धवलेइ महिं न कलंक अत्तणो फुसइ ॥३॥ 48*4) सच्चुचरणा पडिवनपालणा गरुयभारणिव्वहणा। धीरा पसन्नवयणा सुयणा चिरजीवणा होंतु ॥४॥ ran ___48*1) [ क्षुभ्यति न कटुकं जल्पति लाति न दोषान् गुणान्प्रकाशयति । रुष्यतां न रुष्यति दाक्षिण्यमहोदधिः सुजनः ॥ ] सुजनः सहते' कटु न जल्पति, दोषान् न लाति गुणान् प्रकाशयति, रोषयतामुपरि रोषं न कुरुते सुजनो दाक्षिण्यमहोदधिः ।। ४८१ ॥ 48*2) [ सुजनस्य भवति सौख्यं न तावद्यावद् दुःखं भवति । यं यं प्रेक्षते दुःखितं तं तमनुशोचतः ॥ ] सुजनस्य तावत् सौख्यं न भवति न्यावद् दुःखं भवति । सुजनस्य दुःखं कुतः । यं यं दुःखितं पश्यति तं तम् अनुशोचमानस्य ॥ ४८ २ ॥ 48*3) [ भवन्ति परकार्यनिरता निजकार्यपराङ्मुखाः स्फुटं सुजनाः । चन्द्रो धवलयति महीं न कलङ्कमात्मनः प्रोञ्छति ।।] सुजनाः परकार्यनिरता भवन्ति निजकार्यपराङ्मुखा भवन्ति । अमुमेवार्थं कविष्टान्तेन द्रढयति । चन्द्रो महीं पृथ्वी धवलयति, आत्मकलङ्कं न स्फेटयति ।। ४८३ ॥ ___48*4) [ सत्योच्चरणाः प्रतिपन्नपालना गुरुकभारनिर्वहणाः । धीराः प्रसन्नवदनाः सुजनाचिरजीवना भवन्तु ।। ] एवं विधाः सुजनाश्चिरजीवना भवन्तु, चिरकालं नन्दन्तु । के ते। सत्योच्चरणाः । सत्यमुद्गारो विद्यते येषां ते सत्योच्चरणाः । पुनः किंप्रकारास्ते। प्रतिपन्नपालनाः । प्रतिपन्नम् अङ्गीकृतं पालयन्ति इति प्रतिपन्नपालनाः । पुनरपि किं. प्रकाराः । गुरुकभारनिर्वहणाः । गुरुकं भारं निर्वहन्तीति गुरुकभार 1. The commentator seems to have read सहई for खुहइ in tber text. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy