SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -760 : ८९.१५] रयणायरवज्जा २०५: 757) जइ विहु कालवसेणं ससी समुदाउ कह वि विच्छुडिओ। तह वि हु तस्स पयावं(? पयासो)आणंदं कुणइ दूरे वि॥१२॥ 758) रयणाइ सुराण समप्पिऊण वडवाणलस्स छुहियस्स। अप्पा (? अप्पं ) देतेण तए समुद्द मुदंकियं भुवणं ॥ १३ ॥ 759) अस्थि असंखा संखा धवला रयणायरस्स संभूया। न हु ताण सहलद्धी जा जाया पंचजन्नस्स ॥ १४ ॥ 760) जाएण तेण धवलीकओ सि नूणं समुद्द संखेण । अस्थित्तणेण हत्थं पसारियं जस्स कण्हेण ॥ १५॥ प्राप्तं चन्द्रेण हरस्य तिलकत्वम् । तेन पुनस्तस्य स्थाने को नाम परिस्थापित इति वयं न विद्मः ।। ७५६ ।। 757) [ यद्यपि खलु कालवशेन शशी समुद्रात् कथमपि वियोजितः। तथापि खलु तस्य प्रतापः ( ? प्रकाश:) आनन्दं करोति दूरेऽपि ॥] यद्यपि शशी चन्द्रः समुद्रात कालवशेन कथमपि विच्छुटितः, तथापि तस्य, प्रतापम् ( ? प्रतापः, प्रकाशः ) आनन्दं दूरेऽपि करोति ।। ७५७ ।। ___758) [ रत्नानि सुरेभ्यः समर्प्य वडवानलाय क्षुधिताय । आत्मानं ददता त्वया समुद्र मुद्राङ्कितं भुवनम् ।। ] रत्नानि चन्द्रलक्ष्मीकौस्तुभपारिजातमदिरोच्चैःश्रवऐरावणधन्वन्तरिप्रभृतीनि सुरासुरेभ्यः' समर्प्य वडवानलस्य क्षुधितस्यात्मानं ददता हे समुद्र त्वया भुवनं जगन् मुद्राङ्कितम् । अयमर्थः ।। यथा कोऽपि वदान्यः पात्रेभ्यः सर्वमपि वसुजातं' विश्राण्य, कस्मैचन विशिष्टायच्छेकायात्मानमर्पयन् सकलजगन्मण्डलमात्मयशसा पूरयति, जीमूतवाहनवत् ।। ७५८ ॥ 759) [ सन्ति असंख्याः शंखा धवला रत्नाकरस्य संभूताः । न खलु तेषां शब्दलब्धिर्या जाता पाञ्चजन्यस्य ।।] सन्ति असंख्याताः शंखाः । किंविशिष्टाः । धवलाः । पुनः किंविशिष्टाः । संभूताः । क्व । रत्नाकरे । न खलु तेषां शब्दलब्धिर्या जाता पाश्चजन्यस्य श्रीविष्णुकरवदनपवित्रितस्य ।।७५९।। 760) [ जातेन तेन धवलीकृतोऽसि नूनं समुद्र शंखेन । अर्थित्वेन हस्तः प्रसारितो यस्य कृष्णेन ।। ] हे समुद्र तेन शंखेन जातेन धवली 1 I पुराणसुरेभ्यः 2 I वस्तुजातम् 3 G I अवशिष्टाय याचकाय For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy