SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -721 : ८२.४] हंसमाणसवज्जा ८२. समाणसवजा ( समानसपद्धतिः) छडिजइ हंस सरं कत्तो वासो परम्मुहे दिव्वे । जाव न ठवेइ चलणे कूडबओ मत्थर एहि ॥१॥ 719) पढम चिय जे विगया घणागमे साहु ताण हंसाणं । जेहि न दिदं उच्चासणट्रियं खलषयकुडुंबं ॥२॥ 720) इयरविहंगमपयपंतिचित्तला जत्थ पुलिणपरंता । तत्थ सरे न हु जुत्तं वसियव्वं रायहंसाणं ॥३॥ 721) विविहविहंगमणिवहेण मंडियं पेच्छिऊण कमलवणं । मुक्कं माणभरिएहि माणसं रायहंसेहिं ॥४॥ 718) [ त्यज्यते हंस सरः कुतो वासः पराङ्मुखे दैवे । यावन्न स्थापयति चरणौ कूटबको मस्तक इदानीम् ।। ] हे हंस सरस्त्यज्यते । यतः कुतो वासः पराङ्मुखे दैवे। यावन्न स्थापयति चरणो मस्तके कटबक इदानीम् । अयं भावः । कश्चिन्मनस्वी क्वापि मूर्खप्रधाने ग्रामे वसन् केनचिदेवमुच्यते ॥ ७१८ ॥ 719) [प्रथममेव ये विगता धनागमे साधु तेषां हंसानाम् । यैर्न दृष्टमुच्चासन स्थितं खलबककुटुम्बम् ।। प्रथममेव ये गता मानसं धनागमे, साधु तेषां हंसानाम् । किमिन्येवमुच्यते। यैर्न दृष्टं खलबककुटुम्बकम् उच्चासनस्थितम् । वरमन्यत्र गमनं विदुषो', न तु मूर्खस्य मूखैः क्रियमाणः सत्कारो दृष्टः ॥ ७१९ ॥ ___720) [इतर विहङ्गमपदपङ्क्तिचित्रिता यत्र पुलिनपर्यन्ताः। तत्र सरसि न खलु युक्तं वसितव्यं राजहंसानाम् ।। ] इतरविहङ्गमपदपङ्क्तिचित्रिता यत्र पुलिनपर्यन्ताः, तस्मिन्नेवंविधे सरसि न खलु युक्तं राजहंसानामुषितुम् ।। ७२० ।। 721) [ विविधविहङ्गमनिवहेन मण्डितं प्रेक्ष्य कमलवनम् । मुक्तं मानभूतैर्मानसं राजहंसः ।। ] राजहंसैर्मानसं सरो मुक्तम् । किंविशिष्टैः । मानभूतैर्मनस्विभिः । किं कृत्वा । प्रेक्ष्य । किंविशिष्टम् । विविधविहङ्गमनिवहमण्डितं कमलवनम् ।। ७२१ ॥ 1 G, I विदुषः 2 1 उषितम् For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy