SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -1647 : ६८.२] पाउसवज्जा १७७ 644) डहिऊण निरवसेसं ससावयं सुक्खरुक्खमारूढो। कि सेसं ति दवग्गी पुणो वि रणं पलोएइ ॥ ३॥ •645) मूलाहिंतो साहाण निग्गमो होइ सयलरुक्खाणं । साहाहि मूलबंधो जेहि कओ ते तरू धन्ना ॥४॥ ६८. पाउसवज्जा [प्रावृट्पद्धतिः] 646) भग्गो गिम्हप्पसरो' मेहा गज्जंति लद्धसमाणा। मोरेहि वि उग्घुटुं पाउसराया चिरं जयउ॥१॥ 647) कक्खायपिंगलच्छो कसणंगो चडुलविज्जुजीहालो। पहियघरिणीइ दिलो मेहो उक्कापिसाओ व्व ॥२॥ 644) [दग्ध्वा निरवशेषं सश्वापदं शुष्कवृक्षमारूढः । किं शेषमिति दवाग्निः पुनरप्यरण्यं प्रलोकयति ।। ] दवाग्निः पुनरप्यरण्यं प्रलोकयतीव । कथमिति । किं शेषमिति । किंविशिष्टः । शुष्कवृक्षमारूढः । किं कृत्वा । सश्वापदं सजीवं वनं निरवशेषं दग्ध्वा । मया तावदशेषजीवसहितं वनं भस्मीकृतम् । इदानीं शेषं किमिति वर्तत इत्युच्चैः शुष्कं तरुमारूढ इति प्रतीयते स्म वनवह्निरिति ।। ६४४ ॥ 645) [ मूलेभ्यः शाखानां निर्गमो भवति सकलवृक्षाणाम् । शाखाभिर्मलबन्धो यैः कृतस्ते तरवो धन्याः ॥] सकलतरूणां मूलात् ( ? मूलेभ्यः ) शाखानिर्गमो भवति । शाखाभिरेव मूलबन्धो यैः कृतस्ते सरवो धन्याः । अग्नय इत्यर्थः (!) ।। ६४५ ॥ 646) [भग्नो प्रीष्मप्रसरो मेघा गर्जन्ति लब्धसमानाः । मयूरैरप्युघुष्टं प्रावृडाजश्चिरं जयतु ।। ] भग्नो ग्रीष्मप्रसरो मेघा गर्जन्ति लब्धसंमानाः । मयूरैरप्युद्दष्टं चुकूजे एवं, प्रावृद्धाजश्चिरं जयतु ।। ६४६ ।। 647) [ कषायपिङ्गलाक्षः कृष्णाङ्गश्चटुल विद्युजिह्वः । पथिकगृहिण्या दृष्टो मेघ उल्कापिशाच इव ॥] पथिकगृहिण्या मेघ उल्कयोपलक्षितः पिशाच इव दृष्टो ददृशे । किंविशिष्टो मेघः । कषायपिङ्गलाक्षः, कृष्णाङ्गः। चटुलविधुदेव जिह्वा विद्यते यस्य सः ॥ एवंविधो मेघः। पिशाचपले, चटुला विद्युदिव जिह्वा यस्येति ।। ६४७ ।। 11 गिंभप्पसरो वल १२ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy