SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ वजालग्गं [574:५९.१५-- 574) कुडिलत्तणं च वंकत्तणं च पंचत्तणं असञ्चं च। अन्नाण हुँति दोसा वेसाण पुणो अलंकारा ॥१५॥ 575) सरसा निहसणसारा गंधडा बहुभुयंगपरिमलिया। चंदणलय व्व वेसा भण कस्स न वल्लहा होइ ॥१६॥ 576) मा जाणह मह सुहयं वेसाहिययं समम्मणुलावं । सेवाललित्तपत्थरसरिसं पडणेण जाणिहिसि ॥१७॥ 577) एवं खायइ मडयं अन्न च कडक्खरक्खियं धरइ । अन्नस्स देइ दिहिं मसाणसिवसारिसा वेसा ॥ १८ ॥ साटिकापि सुप्रमाणा, सुसूत्रा, बहुरूपा पीतनीलरक्तकृष्ण शुभैणैर्वयिता,. कोमला || ५७३ ॥ 574) [ कुटिलत्वं च वक्रत्वं च वञ्चकत्वमसत्यं च । अन्येषां भवन्ति दोषा वेश्यानां पुनरलङ्काराः ।। ] कुटिलत्वं हृदयकौटिल्यं, वक्रत्वं वक्रोक्तिभणनवं, वञ्चकत्वं प्रतारणत्वम् , असत्यं च, एते दोषा अन्येषां सामान्यानां लोकानां भवन्ति । वेश्यानां पुनरलङ्कारा मण्डनानि भवन्ति ।। ५७४ ॥ ___575) [ सरसा निघर्षणसारा गन्धाढ्या बहुभुजङ्गपरिमृदिता। चन्दनलतेव वेश्या भण कस्य न वल्लभा भवति ॥ ] सरसा निघर्षणसारा गन्धाढ्या बहुभुजङ्गपरिमृदिता चन्दनलतेत्र वेश्या भण कस्य न वल्लभा भवति । चन्दनलतापि सरसा, निघर्षणसारा, गन्धाढ्या, बहुसर्पवेष्टिता, एवंविधा कस्य न बल्लभा भवति, दाहोपशामकत्वात् तस्याः ।। ५७५ ।। 576) [ मा जानीत मम सुभगं वेश्याहृदयं समन्मनोल्लापं । शैवाललिप्तग्रस्तरसदृशं पतनेन ज्ञास्यसि || ] मा जानीत मम सुभगं वेश्याहृदयं समन्मनोल्लापम् । शैवाललिप्तपाषाणसदृशं पतनेन ज्ञास्यसि । यथा शैवालबद्धप्रस्तरपतनं दुःखाय संपद्यते, तथा वेश्याहृदयविश्वासः ।। ५७६ ॥ 577) [ एकं खादति मृतकमन्यं च कटाक्षरक्षितं धारयति । अन्यस्य ददाति दृष्टिं श्मशानशिवासदृशी वेश्या ॥ ] वेश्या श्मशानशिवा____IG बहुभुयंगपरिवरिया ( बहुभुजङ्गपरिवृता) For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy