SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . -528 : ५४.७ ] धम्मियवज्जा 525) धुत्तीरयाण कज्जेण धम्मिओ परपरोहडे भमइ । अन्नेहि विलुप्पंतं निययारामं न लक्खेइ ॥ ४॥ 526) घेत्तूण करंडं भमइ वावडो परपरोहडे नूणं । धुत्तीरएसु रत्तो एक पि न मेल्लए धम्मी ॥५॥ 527) सुलहाइ परोहडसंठियाइ धुत्तीरयाणि मोत्तूणं । कुरयाण कए रणं पेच्छह कह धम्मिओ भमइ ॥६॥ 528) कंचीरएहि कणवीरएहि धुत्तीरएहि बहुपाह। जइ इच्छसि देहरयं धम्मिय ता मह घरे एज्ज ॥ ७ ॥ 525) [ धत्तरकाणां (धूर्तारतानां ) कार्येण धार्मिको परगृहपश्चाद्भागान् भ्रमति । अन्यविलुप्यमानं निजारामं न लक्षयति ।। ] धत्तरकाणां कार्ये धार्मिको भ्रमति परोहडशतानि । अन्यैविलुप्यमानं निजारामं न लक्षयति । धूर्तारतानां कृते परोहडशतानि परिभ्रमति । आत्मन आरामम् आत्मनो जायाम् अन्येन रम्यमाणां न लक्षयति ।। ५२५ ॥ ____526) [ गृहीत्वा करण्डं भ्राम्यति व्यापृतः परगृहपश्चाद्भागान् नूनम् । धत्तरकेषु ( धूर्तारतेषु ) रक्त एकमपि ( एकामपि ) न मुञ्चति धर्मी ॥ ] गृहीत्वा करण्डं भ्राम्यति व्यापृतः परपरोहडाननम् । धत्तरकेषु रक्त एकमपि न त्यजति धर्मी । (धूर्तारतेषु रक्त एकामपि न त्यजति धर्मी । ) पक्षे गृहीतकराण्डः ।। ५२६ ॥ 527) [ सुलभान् गृहपश्चाद्भागसंस्थितान् धत्तरकान् (धूरितानि ) मुक्त्वा । कुरबकाणां ( कुरतानां ) कृतेऽरण्यं प्रेक्षचं कथं धार्मिको भ्रमति॥] सुलभानि परोहडसंस्थितानि धत्तरकपुष्पाणि मुक्त्वा, कुरबकाणां निमित्तं पश्यत कथं धार्मिको भ्रमति । धूर्तारतानि सुलभानि । कुरतकृते ।।५२७॥ 528) [ कंचीरकैः ( काञ्चीरतैः ) करवीरकैः ( कन्यारतैः ) धत्तूरकैः (धूर्तारतैः ) बहुभिः । यदीच्छसि देवगृहं ( देहरतं ) धार्मिक तन्मम गृह आगच्छेः ।। ] हे धार्मिक, करवीरकैर्धत्तरकैर्बहुभिर्यदि चेद् देवगृहमिच्छसि, ततो मम गह आगच्छ ।। कैः । कांचनारकुसुमैः, पुनर्बहुभिः कणवीरकुसुमैः, पुनरपि बहुभिर्धत्तरकुसुमैः । पक्षान्तरे । काञ्चीरतैः For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy