SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालगं [514 : ५३.४ 514 ) सामा खामा न सहेइ मद्दणं विज्ज किं वियप्पेणं । अग्गंगुलीह दिज्जउ अवलेहो माउलिंगस्स ॥ ४ ॥ 515) पुकारपण विजय निव्विण्णा तुह य दीहसासेण । मा वारिज्जउ बाला भुंज अनं जहिच्छार ॥ ५ ॥ 516 ) गहवइसुरण भणियं अउव्वविज्जत्तणं हयासेणं जेण पउंजइ पुकारयं पिपन्नत्तियाणं पि ॥ ६ ॥ 517) विज 'तुहागमण चिचय मुक्का जरएण किं न परिमुणसि । तानिय मज्झ अंगे संपइ सेओ समुत्पन्नो ॥ ७ ॥ निर्लज्ज वैद्य, बालाया रसोद्भवाया व्याधेः पुकारयं ओषधि विशेषं प्रयु-व । किंतु पिज्जार पेयया न खलु कार्यम् ॥ ५१३ ।। 514 ) [ श्यामा क्षामा न सहते मर्दनं वैद्य किं विकल्पेन । अग्रा - गुल्या दीयतामवलेो मातुलिंगस्य ( मातृलिंगस्य ) ॥] श्यामा क्षामा न सहते मर्दनं, वैद्य किं विकल्पेन, अग्राङ्गुल्या क्रियतामत्रहो मातुलिंगस्य । अंगमर्दनं न सहते । लिंगस्य अङ्गुल्या अवलेह : क्रियताम् ।। ५१४ ।। 1 515) [ पुकारयेण वैद्य निर्विण्णा तत्र च दीर्घश्वासेन । मा वार्यतां बाल मुक्तान्नं (अन्यं ) यथेच्छम् || ] पुकाररण वैद्य निर्विण्णा तव दीर्घश्वासेन । मा वार्यतां बाला, भुतामन्नं यदृच्छया । पक्षे अन्यं विटम् ।। ५१५ ॥ 516 ) [ गृहपतिसुतेन भणितमपूर्ववैद्यकं हताशेन । येन प्रयुङ्क्ते पुक्कारयं ( पूत्काररतम् ) अपि प्रज्ञप्तिकानामपि ॥ ५१६ || ] गृहपतिसुतेन अपूर्ववैद्यकं भणितमस्ति हताशेन । येन प्रयुङ्क्ते प्रकारयं पन्नत्तियाणं वि । पक्षे पुत्काररतं' प्राप्तानामपि । (517) [ वैद्य तवागमन एव मुक्ता ज्यरेण किं न जानासि । त् पश्य ममाङ्गे संप्रति स्वेदः समुत्पन्नः || ] हे वैद्य तत्रागमन एवाहं मुक्ता ज्वरेण किं न जानासि । ततः पश्य मदङ्गे संप्रति स्वेदः समुत्पन्नः । ज्वरो यदा मुञ्चति, तदा स्वेदो भवति । पक्षे, त्वदागमनजन्मा प्रस्वेदः समुलला - साधुना ॥ ५१७ ॥ 1 G फूत्काररतम् For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy