SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -471 : ४९.९] सईवजा १२५ 469) इहपरलोयविरुद्धण कण्णकडुएण गरहणिज्जेण । उभयकुलसणिज्जेण दूइ किं तेण भणिएण ॥७॥ 470) जइ सो गुणागुराई गुणन्नुओ मह गुणे पसंसेइ । पढम चिय जइ असई गुणगणणा का तह च्चेय ॥ ८ ॥ 471) जइ उत्तमो' वि भण्णइ मह पुरओ सो वि सुयणु अणुदियो । मामि न उत्तम'पुरिसा परस्स दाराइ पेच्छंति ॥ ९॥ न कुलक्रमेण महिलानाम् । स्वर्ग गतेऽपि हाले सातवाहने गोला गोदावरी पइठाणं ( प्रतिष्ठानं ) नाम नगरं न मुञ्चति । यथा पुरुषश्चेष्छीलवान् स्यपि शीलवती । यदि सातवाहनस्य कोऽपि गुणोऽभूत् तदा तस्मिन्स्वर्ग गतेऽपि प्रतिष्ठानं नगरम् अद्यापि न त्यजति ( गोदावरी ) यथा काचित्सती भर्तरि मृतेऽपि पतिस्थानं न मुञ्चति ।। ४६८ ।। 469) [ इहपरलोकविरुद्धेन कर्णकटुकेन गर्हणीयेन । उभय कुलदूषणीयेन दूति किं तेन भणितेन ।। ] हे दूति किं तेन भणितेन । किंविशिष्टेन । इहपरलोकविरुद्धेन, कर्णकटुकेत गर्हणीयेन, उभयकुलदूषणीयेन । अयमर्थः । काचन दूती केनचित् पुंश्चलेन प्रेरिता सतीमतल्लिकामागत्यामुकं. भजस्वेत्युक्तवती । तां चैवं ब्रुवाणां सती प्रत्युत्तरयति ॥ ४६९ ॥ 470) [ यदि स गुणानुरागी गुणज्ञो मम गुणान् प्रशंसति । प्रथममेव यद्यसती गुणगणना का तथा चैव ॥ ] यदि स गुणानुरागी गुणज्ञो मम गुणान् बहु मन्यते, अहं चासती भवेयं यदि, तदा मम क इमे. गुणाः ॥ ४७० ।। 471) [ यद्युत्तमोऽपि भण्यते मम पुरतः सोऽपि सुतन्वनुदिवसम् । मामि नोत्तमपुरुषाः परस्य दारान् प्रेक्षन्ते ।। ] काचन सती, " असावुतमस्त्वद्गुणान् बहु मन्यते " इति ब्रुवाणां दूती प्रत्युत्तरयति । यदि त्वया अनुदिवसं मम पुरतो हे सुतनु " उत्तमः सः" इति भण्यते, तदा हे मामि हे सखि य उत्तमपुरुषास्ते परदारान् न पश्यन्ति ।। ४७१ ।। 1 I उत्तिम For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy