SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -443 : ४५.४] पंथियवज्जा ४५. पंथियवजा [पथिकपद्धतिः] "440) मझण्हपत्थियस्स वि गिम्हे पहियस्स हरइ संतावं । हिययट्ठियजायामुहमयंकजोण्हाजलुप्पीलो' ॥१॥ 441) मा उण्हं पियसु जलं विरहिणिविरहाणलेण संतत्तं । एत्थ सरे ए पंथिय गयवइवहुयाउ मज्जविया ॥२॥ 442) को देसो उव्वसिओ को वसिओ सुहअ जत्थ चलिओ सि। ओ पहिय पंथदीवय पुणो तुमं कत्थ दीसिहिसि ॥३॥ 443) दिट्टो सि जेहि पंथिय जेहि न दिठो सिबे विते मुसिया। एकाण हिययहरणं अन्नाण वि निष्फलं जम्मं ॥४॥ 440) [ मध्याह्नपस्थितस्यापि ग्रीष्मे पथिकस्य हरति संतापम् । हृदयस्थित जायामुखमृगाङ्कज्योत्स्नाजलोत्पीडः ॥] पथिकस्य प्रीष्मे मध्याहे प्रस्थितस्यापि संतापं हरति । कोऽसौ । हृदयस्थितजायामुखमृगाङ्कज्योस्नाजलोत्पीडः । कदाहं जायां द्रक्ष्यामीति जायामेव चिन्तयंस्तन्मुखचन्द्रचन्द्रिकाप्यायितशरीरो ग्रीष्ममध्याह्ने धर्म मर्मा विधमपि न गणयतीत्यर्थः ।। ४४० ॥ 441) [ मोष्णं पिब जलं विरहिणीविरहानलेन संतप्तम् । अत्र सरसि रे पथिक गतपतिवध्वो मज्जिताः ।। रे पथिक, अत्र सर सि बढ्यो गतपतिवध्वो मज्जिताः । मोष्णं पिब जलं विरहिणीविरहानलसंतप्तम् 41 ४४१ ।। ___442) [ को देश उद्वासितः को वासितः सुभग यत्र चलितोऽसि । हे पथिक पान्थदीपक पुनस्त्वं कुत्र द्रक्ष्यसे ।। ] ओ इति प्रार्थनायाम् । हे पथिक पान्थदीपक को देश उद्वासितो यं परित्यज्यागतोऽसि । हे सुभग कश्च वासितो यत्र चलितोऽसि, आत्मचरणपद्धत्या यं पवित्रीकरिष्यसि । एवंविधस्त्वं पुनः कुत्र द्रक्ष्यसे । इति काचन परकीया नायिका कंचन पान्थं सस्पृहमालपत् ॥ ४४२ ॥ 443) [दृष्टोऽसि यैः पथिक यैर्न दृष्टोऽसि उभयेऽपि ते मुषिताः। 'एकेषां हृदयहरणमन्येषामपि निष्फलं जन्म ॥ ] हे सुभग यैदृष्टोऽसि, 1G जलप्पूरो, I जलप्पूलो For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy