SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra --351 : ३७.२ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माणवज्जा 349) ताव य पुत्ति छइलो' जाव न पेम्मस्स गोयरे पडइ । नेहेण नवरि छेयत्तणस्स मूला खणिजंति ॥ २१ ॥ ३७. माणवजा [ मानपद्धतिः ] 350 ) अलियपयंपिरि अनिमित्तकोवणे असुणि सुणसु मह वयणं । एकग्गाहिणि सोक्खेकवंधवं गलइ तारुण्णं ॥ १ ॥ 351) अग्वाहि महुं दे गेण्ह चंदणं असुणि सुणसु मह वयणं । माणमा नडिज्ज माणसिणि गलइ छणराई ॥ २ ॥ विरसो भवति । कीदृशस्य । । विरोधितसंधितस्य । पूर्वं विरोधितं पश्चात्संधितं, तस्य । पुनः कीदृशस्य । प्रत्यक्षदृष्टव्यलीकस्य । प्रत्यक्षं दृष्टं व्यलीकमप्रियं यत्र तस्य साक्षात्कृताप्रियस्य कस्येव । उदकस्येव तापित| शीतलस्य । यथा तापितशीतलस्योदकस्य रसो विरसो भवति । पूर्वं तापितं पश्चाच्छीतलं, पश्चात्कर्मवारयः ।। ३४८ ।। 349) [ तावन्च पुत्रि विदग्धो यावन्न प्रेम्णो गोचरे पतति । स्नेहेन केवलं छेकत्वस्य मूलानि वन्यन्ते || ] तावदेव हे पुत्र विदग्धः कथ्यते यावत् स्नेहगोचरो न भवति । यतः नवरि केवलं प्रेम्णा छेकत्वस्य मूलान्युत्खन्यन्ते ।। ३४९ ।। 350 ) [ अलीकप्रजल्पिन्यनिमित्तकोपनेऽनाश्रव आकर्णय मम वचनम् । एकप्राहिणि सौख्यैकबान्धवो गलति तारुण्यम् || ] हे अनाकर्णनशीले, आकर्णय मम वचनम् । हे अलीकप्रजल्पनशीले, हे अनिमित्तकोपने, हे एकग्राहिणि, सौख्यैकबान्धवं गलति तारुण्यम् । सखीशिक्षोक्तिरियम् । अथवा भर्तुः कृतापराधस्य || ३५० ।। 351 ) [ आजिघ्र मधु हे गृहाण चन्दनमनाश्रवे शृणु मम वचनम् । मानेन मा नटयस्व मनस्त्रिनि गलति क्षणरात्रिः ।। ] 'दे' इति प्रार्थनायां निपातः । हे असुणि (अनाश्रवे ), मद्वचनं शृणु । किं तदित्याह । मधु मद्यनानि पिवेति यावत् । तथा गृहाण चन्दनम् । मानेन मा नट्ये : ( ! नव्यस्व ) | हे मनस्विनि, गलत्यतिक्रामत्युत्सवरात्रिः । अयं भावः । 1 G, I छयलो For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy