SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं 328 : ३५; १० 328) रेहइ सुरयवसाणे अद्धक्खित्तो सणेउरो चलणो। जिणिऊण कामदेवं समुन्भिया धयषडाय व्व ॥ १०॥ ३६. पेम्मवजा [प्रेमपद्धतिः] 329) पेम्म अणाइपरमत्थपयडणं महुमहो व्व बहुभेयं ।। मोहाणुरायजणयं अब्बो कि वंदिमो निञ्च ॥ १ ॥ 330) आलावणेण उल्लावणेण संगण कोउहल्लंण । सोवाणपएहि व पियगुणेहि पेम्मं समारुहइ ॥२॥ 331) आरंभो जस्स इमो आसन्नासाससोसियसरीरो। परिणामो कह होसइ न याणिमो तस्स पेम्मस्स ॥३॥ प्रौढमहिलया। यथा पाण्डवकौरवौ युद्धोद्यतौ किमपि न गणयतस्तथा सुरतसंमर्दै तौ दम्पती ।। ३२७ ।। ___328) [ राजते सुरतावसानेऽ|क्षिप्तःसनूपुरश्चरणः । जित्वा कामदेवं समुर्तीकृता ध्वजपताकेव ।। ] राजते सुरतावसाने सनूपुरश्चरणोऽधोंक्षिप्तो जित्वा कामदेवम् ऊ/कृता ध्वजपताकेत्र ।। ३२८ ।। ___329) [ प्रेमानादिपरमार्थप्रकटनं मधुमथन इब बहुभेदम् । मोहानुरागजनकमहो किं वन्दामहे नित्यम् ॥ ] प्रेम अनादिपरमार्थप्रकटनं, बहुभेदं मधुमथन मिव वन्दे नित्यम् । पुनः किंविशिष्टम् । मोहानुरागजनकम् । विष्णुपक्षे' सर्वाण्यपि विशेषणानि योक्तव्यानि ॥ ३२९ ॥ 330) [ आलापनेनोल्लापनेन सङ्गेन कौतुहलेन। सोपानपदैरिव प्रियगुणैः प्रेम समारोहति ।। प्रेम स्नेहः सोपानपङ्क्तिभिरिव प्रियगुणैः समारोहति । कैस्तैरित्याह । आलापनेनोल्लापनेन सङ्गेन कौतुहलेन॥३३०॥ 331) [ आरम्भो यस्यायमासन्नाश्वासशोषितशरीरः। परिणामः कथं भविष्यति न जानीमस्तस्य प्रेम्णः ।। ] यस्यारम्भ ईदृश आसन्नाश्वासशोषितशरीरः, तस्य प्रेम्णः परिणामः कथं भविष्यति इति वयं न जानीमः । प्रेम्णा श्वासतनूकरणादयः प्रथमं भवन्ति । तच्च पश्चाद्भवति वा न वा। सखि परिचिताः कस्य पुरुषाश्चञ्चलप्रेमाणो भवन्तीति बिभेमि ॥ ३३१ ॥ 1 G, I विष्णुप्रेम्पोः 2 ..G. श्वासत्तनूतनूकरणादयः For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy