SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं [282 : ३०.१३ 282) मा पुत्ति बंकवं जंपसु पुरओ छइल्ललोयाणं। हियए जं च निहित्तं तं पि हृयासा मुणंति बुद्धीए ॥ १३ ॥ 283) लीलावलोयणेण वि मुणंति जे पुत्ति हिययपरमत्थं । ते कारिमउवयारेहि कह नु छेया छलिजति ।। १४ ।। 284) सहस त्ति जं न दिवो सरलसहावेण जं न आलत्तो। उवयारोजं न कओ तं चिय कलियं छइल्लेहि ॥ १५ ॥ ३१. पंचमवजा [पञ्चमपद्धतिः] 285) कंठभंतरणिग्गयदरघोलिरघुरहुरंतहुंकारं । खलिरक्खरं पि मारइ पंथिय मा पंचमं सुणसु ॥१॥ rrrrernam ___ 282) [ मा पुत्रि वक्रवकं जल्प पुरतश्छेकलोकानाम् । हृदये यच्च निहितं तदपि हताशा जानन्ति बुद्धया ।। ] मा पुत्रि वक्रवकं जल्प पु तो विदग्धजनानाम् । एते हताशा हृदये निहितं हृद्भतं यद् भवति तदपि स्वबुद्धया जानन्ति । अनुक्तमपि ये जानते तेषां पुरतो वक्रमणितयः काः ॥ २८२ ॥ 283) [ लीलाबलोकनेनापि जानन्ति ये पुत्रि हृदयपरमार्थम् । ते कृत्रिमोपचारैः कथं नु च्छे काश्छल्यन्ते ।। ] हे पुत्रि, ये विदुरा लीलाविलोकनेनापि हृदयपरमार्थ विदन्ति जानन्ति, ते छेका धूर्ताः कृत्रिमोपचारैः कथं नु प्रतार्यन्ते ॥ २८३ ।। __28) [सहसेति यन दृष्टः सरलस्वभावेन यन्नालपितः। उपचारो पन्न कृतस्तदेव कलितं छेकैः ।। ] यत्स प्रियो झटिति न दृष्टः, सरलस्वभावेन यन्नालपितः, उपचारो यच न कृतस्तदप्याकलितं विदग्धैः ॥२८४॥ 285) [ कण्ठाभ्यन्तरनिर्गतदरपूर्णनशीलघुरघुगयमाणहुङ्कारम् । स्खलनशीलाक्षरमपि मारी पथिक मा पञ्चमं श्रुणु ।। ] हे पथिक, पञ्चमरागं मा श्रावीः । यतः स्खलनशीलाक्षरमपि मारयति। तदेव स्खलनमुच्यते । कण्ठाभ्यन्तरान्निर्गतं च तदीपद्घाघुरायमाणहुङ्कारम् । अत एव स्खलिताक्षरमपि मारयति ।। २८५ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy