SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [266:१९.३. 266) जइ चंदो कि बहुतारपहि बहुएहि किं च तेण विणा । जस्स पयासो लोए धवलेइ महामहीव' ॥ ३॥ 267) चंदस्स खओ न हु तारयाण रिद्धी वि तस्स न हु ताणं । गरुयाण चडणपडणं इयरा उण निचपडिया य ॥४॥ 268) रयणायरम्मि जम्मो हरसिरतिलओ सहोयरा लच्छी। विडियकलाकलावो दसिया वि समीहए चंदो ॥५॥ 269) हरसिरसरणम्मि गओ लुकतो तह जडाण मज्झम्मि । तह वि गिलिज्जइ चंदो विहिविहियं को निवारे ॥६॥ 266) [ यदि चन्द्रः किं बहुतारकाभिर्बहुभिः किं च तेन विना । यस्य प्रकाशो लोके धवलयति महामहीपृष्ठम् ॥ ] यदि चन्द्रोऽस्ति किं. बहुतारकैः । बहुभिस्तैः किं च तेन विना, यस्य प्रकाश एव, आस्ता तावत् किरणनिकुरुम्बो, महन्महीवलयं धवलयति ।। २६६ ।। 257) [चन्द्रस्य क्षयो न खलु तारकाणामृद्धिरपि तस्य न खल्लु तासाम् । गुरुकाणामारोहणपतन मितरे पुनर्नित्यपतिताश्च ।। ] चन्द्रस्य क्षयो न खल्लु तारकाणाम् । ऋद्धिपि तस्य न “लु तेषाम् । महतां चटनपतनं, न क्षुद्राणाम् । इतरे पुनः क्षुद्राः पतिता एव । महतां हानिवृद्धी भवतः, क्षुद्राणां लघूनां सर्वदा हानिरेवेत्यर्थः ॥ २६७ ॥ 258. [ रत्नाकरे जन्म हरशिरस्तिलकः सहोदरा लक्ष्मीः। विघटितकलाकलापो दशामपि समीहते चन्द्रः ।। ] सोऽयं चन्द्रो विघटितकलाकलापो द्वैतीयिको दशामपि वस्त्राञ्चलस्थितं तन्तुपुञ्जमपि समीहते वाञ्छति । लोकेभ्य इति शेषः । य एवंविधः । यस्य जन्म रत्नाकरे । यश्च त्रिभुवनतिलको ज्योत्स्नावत्त्वात् । सहोदरा लक्ष्मीः । एवंविधोऽपि विघटितकलाकलापो दशां समीहत इति ॥ २६८ ।। 239) [ हरशिरःशरणे गतो निलयंस्तथा जटानां मध्ये। तथापि गिल्यते चन्द्रो विधिविहितं को निवारयति ।।] तथापि चन्द्रो निजेगिल्यते, अर्थादाहुणा, यद्यपि हरशिरसि शरणं गतः। तत्रापि गतः 1 G महामहीवर ( महामहीपट्टम् । For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy