SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पज्जालग्न [258 : २८.२258) हंसो मसाणमझे काओ जइ वसइ पंकयवणम्मि। तह वि हु हंसो हंसो काओ काओ च्चिय वराओ॥२॥ 259) अहिणवघणउच्छलिया सवित्थरा' जइ वि पाउसवसेण । तह वि हु कि सेविजइ वाहलिया रायहंसेहिं ॥ ३ ॥ 260) बे वि सपक्खा तह बे वि धवलया बे वि सरवरणिवासा. तह वि हु हंसबयाणं जाणिज्जा अंतरं मरुयं ॥ ४॥ 261) नवलिणमुणालुल्लोलमालियं हंस माणसं मोत्तं । लज्जाइ कह न मूओ सेवंतो गामवाहलियं ॥५॥ 258) [ हंसः श्मशानमध्ये काको यदि वसति पङ्कजवने । तथापि खल्लु हंसो हंसः काकः काक एव वराकः ॥ ] हंसः सितच्छदो यदि श्मशानमध्ये वसति, काकश्च पङ्कजवने, तथापि खलु हंसो हंसः काकः काक एव बराकः ।। २५८ ॥ 259) [ अभिनवधनोच्छलिता सविस्तरा यद्यपि प्रावृड्वशेन । तथापि खलु किं सेव्यते क्षुद्रनदी राजहंसैः ॥] तथापि खलु किं क्षुद्रनदी हंसः सेव्यते, यद्यप्येवंभूता संजाता। अभिनवघनोच्छलितात एव पउत्तरा चलद्बहुजला । केन । प्रावृड्वशेन ।। २५९॥ 260) [ द्वावपि सपक्षौ तथा द्वावपि धवलौ द्वावपि सरोबर निवासी है। तथापि खलु हंसबकयोमा॑यतेऽन्तरं गुरुकम् ।। ] यद्यपि द्वावपि सपक्षी, द्वावपि धवलौ, द्वावपि सरोवर निवासी, तथापि हंसबकयोमहदन्तर ज्ञायत आकारदुरन्तत्वेनेति ।। २६० ॥ 261) [नवनलिनमृणालोल्लोलमालितं हंस मानसं मुक्त्वा । लज्जया: कथं न मृतः सेवमानो ग्रामक्षुद्रनदीम् ।। ] हे हंस नवन लिनीमृणालोप-.. लक्षिता उल्लोलास्तैर्मालितं मानसं सरो मुक्त्वा लजया कथं न मृतः । किं कुर्वाणः । सेवमानः। काम् । गामवाह लियं ग्रामजलनिर्गमनोद्भवनदीम् । इयं शृङ्गारे वर्तते । यथा कश्चन युवा कांचन विदग्धवनितां चलच्चमूरुचक्षुषमुपभुज्य निकृष्टां कामयमानः केनापि सत्यैवमुच्यते ।। २६१ ।। 1 B, C, G पउत्तरा (पयउत्तरा) For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy