SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ફ્રૂટ वज्जालग्गं 251) 'ढंखरसेसो वि हु महुयरेहि मुक्को न मालई विडवो । दरवियसियकलियामोयबहलिमं संभरता है ।। १६ ॥ 252 ) निबिडदलसंठियं पितु कलियं वियसाविऊण सविसे जे पढमं तीइ रसं पियंति ते छप्पया छेया ॥ १७ ॥ २७. सुरतरुविसेसवज्जा [ सुरतरुविशेषपद्धतिः ] 253) वसिऊण सग्गलोए गंधं गहिऊण पारिजायस्स । रे भसल किं न लज्जसि चुंवंतो इयरकुसुमाई ॥ १ ॥ [ 251 : २६.१६- कारणमाह । प्रथमरसं संस्मरता ( ? संस्मरद्भि: ) । अयमर्थः यथा कश्चन युवातिक्रान्ततारुण्यामपि गुणगणयुक्तां नारीं प्रथमोपभुक्तां न त्यजति ॥ २५० ॥ 251) [ पत्रपुष्पर हितशाखाशेषोऽपि खलु मधुकरैर्मुक्तो न मालतीविटप: । दर विकसितकलिकामोदबाहुल्यं संस्मरद्भिः || ] मधुकरैर्मुक्तो न मालतीविटपः । किंविशिष्टोऽपि । पत्रपुष्यादिरहितोऽपि खलु । को हेतुरिति विशेषणद्वारेण ह । ईषद्विकसित कलिकामोदबाहुल्यं संस्मरद्भिः ।। २५१ ।। 1 252) [ निबिडदलसंस्थितामपि खलु कलिकां विकास्य सविशेषम् । ये प्रथमं तस्या रसं पिबन्ति ते षट्पदा छेकाः || ] ये षट्पदा भ्रमरा निबिडदलसंस्थितामपि कलिकां विकास्य सविशेषं यथा स्यात्तथा प्रथमं तस्या मालत्या रसं पिबन्ति ते छेका विदग्धाः । इदमैदं पर्यम् । यथा कश्चन कामुकः कांचनानवतीर्णतारुण्यां कयाचन युक्त्या सुरतक्षमां विधाय तामुपभुङ्क्ते स निपुणो भवेदिति ।। २५२ ।। For Private And Personal Use Only 253) [ उषित्वा स्वर्गलोके गन्धं गृहीत्वा पारिजातस्य । रे भ्रमर किं न लज्जसे चुम्बन्नितरकुसुमानि || ] हे भ्रमर स्वर्गलोक उषित्वा गन्धं गृहीत्वा पारिजातस्य वृक्षस्य, इतरकुसुमानि चुम्बन्न लज्जसे । अयं भावः । प्रधानस्थान स्थितां निबिडकुचयुगलभरनग्यमानमध्यां मध्यवयसं नारीं रमित्वा, इदानीमितरनारी: कामयमानो न लज्जसे हे युवन्नित्युपालम्भोक्तिः ॥ २५३ ॥ 1 C ढेकर
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy