SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [244: २६.९ 244) छप्पय गमेसु कालं वासवकुसुमाइ ताव मा मुयसु । मन्न जियंतो पेच्छसि पउरा' रिद्धी वसंतस्स ॥ ९ ॥ 245) मा इंदिदिर तुंगसु पंकयदलणिलय मालईविरहे। तुंबिणिकुसुमाइ न संपडंति दिव्वे पराड्डत्ते ॥ १०॥ 246) इयरकुसुमेसु महुयर दे बंध रई विमुंच रणरणयं । झायंतो च्चिय मरिहिसि कत्तो ते मालई सरए ॥ ११ ॥ 247) भमरो भमरो त्ति गुणोज्झिएहि कुसुमेहि लाइओ दोसो। लहिऊण मालई पुण सो निउणो भमउ जइ भमइ ॥१२॥ तामरसेषु स्थितो योऽसौ भ्रमरस्तस्य संबोधनम् । हे विकसत्सरसकमलभ्रमर, यावन्मालती विकसति तावद्यत्र तत्र यथा तथा दिवसा नीयन्ताम् ॥ २४३ ॥ 244) [षट्पद गमयस्व कालं वासवकुसुमानि तावन्मा मुञ्च । मन्ये जीवन् पश्यसि प्रचुरा ऋद्धीर्वसन्तस्य ॥] षट्पद गमयस्व कालं समयम् । वासबकुसुमानि आटरूषकपुष्पाणि मा मुञ्च । किमिति । मन्न मन्ये अहमिति । जीवन् प्रचुरईि वसन्तस्य पश्यसि ॥ २४४ ॥ 245) [ मेन्दिन्दिर ताम्य पङ्कजदलनिलय मालतीविरहे। तुम्बिनिकुसुमानि न संपतन्ति दैवे पराग्भूते ॥ ] हे भ्रमर मा तुंगसु मा भ्राम्य । तर्हि किं करोमीत्याह । मालतीविरहे पंकयदले कमलपत्रे निलय लग । यतो दैवे पराङ्मुखे तुम्बीकुसुमानि न संपद्यन्ते। आसतां चम्पककुसुमादीनि, अलाबुपुष्पाण्यपि न प्राप्यन्ते ॥ २४५ ॥ 246) [इतरकुसुमेषु मधुकर हे बधान रतिं विमुञ्च रणरणकम् । ध्यायन्नेव मरिष्यसि कुतस्ते मालती शरदि । ] दे इति प्रार्थनायां निपातः । हे मधुकर इतरकुसुमेषु बधान रति, विमुञ्च रणरणकम् । ध्यायन्नेव मरिष्यसि, कुतस्ते मालती शरदि ॥ २४६ ॥ 247) [भ्रमरो भ्रमर इति गुणोज्झितैः कुसुमैरारोपितो दोषः । लब्ध्वा मालती पुनः स निपुणो भ्रमतु यदि भ्रमति ॥ ] गुणोज्झितैः 1 G पवरा (प्रवरा) For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy