SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६४ www.kobatirth.org वज्जालगं Acharya Shri Kailassagarsuri Gyanmandir [235: २५.९ 235) पक्खुक्खेवं नहसूइखंडणं भमरभरसमुव्वहणं । उव सहह थरहरंती वि दुब्बला मालइ च्चेव ॥ ९॥ २६. इंदंदिरवज्जा [ इन्दिन्दिर पद्धतिः ] .236) इंदिदिर छप्पय भसल भमर भमिओ सि काणणं सयलं । मालइ सरिसं कुसुमं जड़ दिट्ठ किं न ता भणसि ॥ १ ॥ 237) कत्थ वि दलं न गंधं कत्थ वि गंधो न पउरमयरंदो । एक कुसुमम्मि महुयर बेतन्नि गुणा न लब्भंति ॥ २ ॥ 238) एवं मधुयरहिययं तं चिय पुण मालई पडिरुद्धं । सेसा फुलंतु फलंतु पायवा को निवारे ॥ ३ ॥ सर्वाङ्गरूपवती सुभगा गर्वेण वक्ति । मद्रूपश्रियमवलोक्य यो युवा मामागच्छति तमेतं निवारयतु कश्चन यस्य शक्तिरस्ति ॥ २३४ ॥ 235) [ पक्षोःक्षेप नखसूचिखण्डनं भ्रमरभरसमुद्वहनम् । पश्य सहते कम्पमानापि दुर्बला मालत्येव ॥ ] पक्षोत्क्षेपं नखसूचीखण्डनं भ्रमरभरसमुद्वहनं पश्य कम्पमानापि दुर्बला मालत्येव सहते ॥ २३५ ॥ 236) [ इन्दिन्दिर षट्पद भसल भ्रमर भ्रान्तोऽसि काननं सकलम् । मालतीसदृशं कुसुमं यदि दृष्टं किं न तदा भणसि || ] इन्दिन्दिर षट्पद मसल भ्रमरत्वं भ्रान्तोऽसि काननं सकलं, मालतीसदृशं कुसुमं यदि दृष्टं किं न तदा भणसि ॥ २३६ ॥ 237) [ कुत्रापि दलं न गन्धः कुत्रापि गन्धो न प्रचुर मकरन्दः एककुसुमे मधुकर द्वौ त्रयो गुणा न लभ्यन्ते ॥ ] कुत्रापि दलं पत्रं न गन्धः । कुत्रापि गन्धो न प्रचुर मकरन्दः । एकस्मिन् कुसुमे हे मधुकर द्वौ यो वा गुणा न लभ्यन्ते ॥ २३७ ॥ For Private And Personal Use Only 238) [ एकं मधुकरहृदयं तदेव पुनर्मालत्या प्रतिरुद्धम् । शेषाः पुष्पन्तु फलन्तु पादपाः को निवारयति ॥ ] एकं मधुकरहृदयं, तदेव मालत्या प्रतिरुद्धम् । मालतीं बिना मधुकरहृदयं नान्यत्र रमते । अतः शेषाः पादपाः पुष्पन्तु फलन्तु, कस्ता निवारयति ॥ २३८ ॥
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy