SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजलाग्गं [190 : २०.१२०. गयवज्जा [गजपद्धतिः] 190) वियलियमएण गयजोवणेण हल्लंतदंतमुसलेण । अज्ज वि वणं सणाहं जूहाहिव पइ जियंतेण ॥१॥ 191) अज्ज वि संभरइ गओ मज्जंतो सरवरम्मि लीलाए। जं करिणिकरग्गुम्मूलिएण पहओ मुणालेण ॥२॥ मा सुमरसु चंदणपल्लवाण करिणाह गेण्ह तिणकवलं । जा जह परिणमइ दसा तं तह धीरा पडिच्छंति ॥ ३॥ 193) मा झिज्जसु अणुदियहं करिणिधिओएण मूढ करिणाह । सोक्खं न होइ कस्स वि निरंतरं एत्थ संसारे ॥४॥ 192) ____ 190) [ विगलितमदेन गतयौवनेन चलइन्तमुसलेन । अद्यापि वनं सनाथं यूथाधिप त्वया जीवता ॥] हे यूथाधिप, अद्यापि त्वया जीवता वनं सनाथं सस्वामि । “ पइ मइ” इति त्वया मयेत्यर्थे । किंविशिष्टेन । विगलितमदेन, गतयौवनेन, चलद्दशनमुसलेन ॥ १९ ॥ 191) [ अद्यापि संस्मरति गजो मज्जन् सरोवरे लीलया । यत् करिणीकरामोन्मूलितेन ग्रहतो मृणालेन ॥] अद्यापि गजः संस्मरति । किमिति । यत् प्रहतो मृणालेन । किंविशिष्टेन । करिणीकरामोन्मूलितेन । किं कुर्वन् । सरोवरे लीलया मज्जन् ।। १९१ ॥ 192) [ मा स्मर चन्दनपल्लवानां करिनाथ गृहाण तृणकवलम् । या यथा परिणमति दशा तां तथा धीराः प्रपद्यन्ते ।। ] मा स्मर चन्दनपल्लवानां करिनाथ गृहाण तृणकवलम् । या यथा परिणमति दशा तां तथा धीराः प्रतीच्छन्ति । चन्दनपल्लवान् परित्यज्य प्राप्तानि तृणानि भक्षयेत्यर्थः ॥ १९२ ॥ ___193) [मा क्षीयस्वानुदिवसं करिणीवियोगेन मूढ करिनाथ । सौख्यं न भवति कस्यापि निरन्तरमत्र संसारे ।। ] हे मूढ करिनाथ, अनुदिवसं करिणीवियोगेन मा खिद्यस्व । सौख्यं न भवति कस्याप्यनवरतमत्र संसारे ॥ १९३ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy